________________
सूत्रकृताङ्ग सूत्रम् १/१/३/६७
अन्यथाचस्थितंतत्त्वमन्यथाप्रतिपादयन्तीत्यर्थ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाहमू. (६८) सएहिं परियाएहिं, लोयंबूया कडेति य ।
तत्तं तेन विजाणंति, न विनासी कयाइवि।। वृ. 'स्वकैः' स्वकीयैः 'पर्यायैः' अभिप्रायैयुक्तिविशेषःअयंलोकः कृत इत्येवम् 'अब्रूवन्' अभिहितवन्तः तद्यथा-देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तनिष्पादितमाययाम्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभिरुपत्तिभि प्रतिपादयन्तियथाऽस्मदुक्तमेव सत्यं नान्यदिति, तेचैवंवादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थं यथावस्थितलोकस्वभावं नाभि जानन्ति' नसम्यक्विवेचयन्ति, यथाऽयंलोको द्रव्यार्थतयान विनाशीतिनिर्मूलतः कदाचन, नचायमादितआरभ्यकेनचित् क्रियते, अपि त्वयंलोकोऽभूभवतिभविष्यति च, तथाहि-यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' इति, तदसंगतम्, यतो देवोप्तत्वे लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, नचाप्रमाणकमुच्यमानं विद्वज्जनमनांसि प्रीणयति, अपि च -
किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः सृजेत्तत्किं स्वतऽन्यतो वा?, यदि स्वत एवोत्पन्नस्तथा सति तल्लोकस्यापिस्वतएवोत्पत्ति किं नेष्यते?,अथान्यत उत्पन्नःसन्लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ देवोऽनादित्वानोत्पन्न इत्युच्यते, इत्येवंसति लोकोऽप्यनादिरेवास्तु को दोषः?, किंच-असावनादि सनित्योऽनित्यो वास्यात्?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान कर्तृत्वम्, अथानित्यस्था सति स्वत एवोत्पत्त्यनन्तरं विनाशित्वादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति?, तथा किममूर्तो मूर्तिमान् वा?, यद्यमूर्तस्तदाऽऽकाशवदकर्तव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृत्वमिति । देवगुप्तदेवपुत्रपक्षौ त्वतिफल्गुत्वादपकर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमत्वादिति । तथा यदुक्तम् -
___'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकं, कार्यत्वाद्, घटादिवदिति' तदयुक्तं, तथाविधविशिष्टकारणपूर्वकत्वेन व्याप्तयसिद्धेः, कारणपूर्वकत्वमात्रेण तुकार्यव्याप्तं, कार्यविशेषोपलब्धी कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैवभवति, नचात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेत्युक्तं तत्र घटस्य कार्यविशेषत्वप्रतिपत्तेः, नत्वेवंसरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीत इति, नन्वत एवघटादिसंस्थानविशेषदर्शनवत्पर्वतादावपि विशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्यबुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तु स्यात् मृद्विकारत्वाद्वल्मीकस्यापि घटवत्कुम्भकाराकृति स्यात्, तथा चोक्तम् -
“अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । ___घटादेः करणासिद्धयेद्वल्मीकस्यापि तत्कृति॥ इति, तदेवं यस्यैवसंस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीतस्तद्दर्शनमेव तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org