________________
श्रुतस्कन्धः-२, अध्ययनं-४,
३९३
तदेवमेष-पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावधानुष्ठानः, तथाभूतश्चासंवृतो मनोवाक्कायैरगुप्तोऽगुप्तत्वाचात्मनः परेषां च दण्डहेतुत्वाद्दण्डः, तदेवंभूतश्चसन्एकान्तेनबालवदालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्चबालसुप्ततयाऽविचाराणिअविचारितरमणीयानि परमार्थविचारणया युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा, यदिवा परसम्बन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु प्रवर्तते, तदेवंभूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नमपिन पश्यति, तस्यचाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापकर्म बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः। तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवमवादीत्-अत्र आचार्याभिप्रायं चोदकोऽनूध प्रतिषेधयति
मू. (७०१) तत्य चोयए पन्नवर्ग एवं वयासि-असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणकाएणं पावएनंअहनंतस्स अमणक्खस्स अवियारमणक्यकायवक्कस्स सुविणमवि अपस्सओ पावकम्मे नो कजइ, कस्सणं तं हेउं?
चोयए एवं बवीति-अन्नयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे काइ, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमविपासओएवगुणजातीयस्स पावे कम्मे कजइ । पुनरवि चोयए एवं बवीति ।
तत्थणजे तेएवमाहंसु-असंतएणं मणेणंपावएणं असंतीयाएवत्तिए पावियाए असंतएणं काएणं पावएणं अहनंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे काइ, तत्थ णं जे ते एवमाहंसु मिच्छा ते एवमाहंसु ।। तत्थ पत्रवए चोयगं एवं वयासी-तंसम्मंजंमएपुव्वुत्तं, असंतएणंमणेणं पावएणंअसंतियाए वतिए पावियाए असंतएणं कारण पावएणं अहनंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओ पावे कम्मे कजति, तंसम्म, कस्सणं तं हेउं?
___ आचार्य आह-तत्थ खलु भगवया छजीवनिकायहेऊ पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया, इच्छेएहिं छहिं जीवनिकाएहिं आया अप्पडिहयपञ्चखायपावकम्मे निचं पसढविउवातचित्तदंडे, तंजहा-पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादसण सल्ले।
__आचार्य आह-तत्य खलुभगवया वहएदिलुते पन्नत्ते, से जहानाएवहएसियागाहावइस्स वा गाहावइपुत्तस्स वारन्नो वा रायपुरिसस्सवा खणं निदायपविसिस्सामिखणंलभ्रूणंवहिस्सामि पहारेमाणे से किंनुहु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वारन्नो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लभ्रूणं वहिस्सामि पहारेमाणे दिया वा राओ वा सुत्ते या जागरमाणे वा अमित्तभूए मिच्छासंठिते निश्चं पसढविउवायचित्तदंडे भवति? एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति ।
आचार्य आह-जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रन्नो वा रायपुरिसस्स वाखणं निहाय पविसिस्सामि खणं लणं वहिस्सामित्ति पहारेमाणे दिया वा राओ वासुत्ते वाजागरमाणे वा अमित्तभूए मिच्छासंठिते निश्चंपसढविउवायचित्तदंडे, एवमेव बालेवि सव्वेसिं पाणाणं जाव सव्वेसि सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org