________________
श्रुतस्कन्धः-२, अध्ययनं-२,
३५७ खारवत्तियं करेह वझवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदवयंगं कागणिमंसरवावियंगंभत्तपाणनिरुद्वगं इमं जावजीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह।
जावी य से अभितरिया परिसा भवइ, तंजहा-माया इवा पियाइ वा भाया इ वा भगिनी इवा भजा इ वा पुत्ता इ वा धूताइवा सुण्हाइवा, तेसिपि यणं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं निवत्तेइ, सीओदगवियडंसि उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिट्टति परितप्पंति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवहबंधणपरिकिलेसाओ अपडिविरया भवंति।
एवमेव ते इत्यिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउपचमाई छद्दसमाइंवा अप्पतरो वा श्रुजतरो वा कालं जितुभोगभोगाइं पविसुइत्ता वेरायतणाई संचिणित्ता बहूई पावाइंकम्माई उस्सन्नाइं संभारकडेण कम्मणा से जहानामए अयगोले इवा सेलगोले इवा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइटाणे भवइ, एवमेव तहप्पगारे पुरिसजाते वज्जबहुलेधूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले नियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमासे कालं किच्चाधरणितलमिइवइत्ता अहे नरगतलपइट्ठाणे भवइ।
वृ.अथापरोऽन्यःप्रथमस्य स्थानस्याधर्मपाक्षिकस्य विभङ्गो विभागः स्वरूपं व्याख्यायते'इह खलु' इत्यादि, सुगमं यावन्मनुष्याएवंस्वभावाभवन्तीति।एतेच प्रायोगृहस्थाएव भवन्तीत्याह'महेच्छा' इत्यादि, महती-राज्यविभवपरिवारादिकासतिशायिनी इच्छा-अन्तःकरणप्रवृत्तिर्येषां तेमहेच्छाः, तथा महानारम्भो-वाहनोष्ट्रमण्डलिकागन्त्रीप्रवाहकृषिपण्डपोषणादिको येषां तेमहारम्भाः,येचैवंभूतास्ते महापरिग्रहा:-धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः क्वचिदप्यनिवृत्ताः,अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथाअधर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा-अनुमोदनं येषां ते भवन्धर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां तेतथा,एवमधर्मप्रायजीविनः, तथाअधर्ममेव प्रविलोकयितुंशीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथाअधर्मप्रायेषुकर्मसुप्रकर्षणरज्यन्तइतिअधर्मप्ररक्ताः, रलयोरैक्यमिति रस्यस्थाने लकारोऽत्र कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो-यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण-पापेनसावधानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिकेन कर्मणा वृत्तिः-वर्तनं 'कल्पयन्तः' कुर्वाणा 'विहरन्ती'ति कालमतिवाहयन्ति ।
पापानुष्ठानमेवलेशतो दर्शयितुमाह-‘हणछिन्दभिन्दे'त्यादिस्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं भिन्द्धिशूलादिना, विकर्तकाः-प्राणिनामजिनापनेतारः अतएव लोहितपाणयः, तथा चण्डा रौद्रा-निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारित्वात् तथा 'साहसिका' असमीक्षितकारिणः, तथा उत्कुञ्चनवञ्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगो-गायं तेन बहुलाः-तप्रचुरास्ते तथा, तत्रोधं कुञ्चनं-शूलाधारोपणार्थमुत्कुञ्चनं वञ्चनं-प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया-वञ्चनबुद्धि प्रायोवणिजामिवनिकृतिस्तु बकवृत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org