________________
३५६
सूत्रकृताङ्ग सूत्रम् २/२/-/६६६
केषूत्पद्यन्त इत्यादि सर्वं पूर्वोक्तं भणनीयं यावत्ततश्च्युता मनुष्यभवं प्रत्यायाता एलमूकत्वेन तमोऽन्धतया जायन्ते।
तदेवमेतत्स्थानमनार्यकेवलम्-असंपूर्णमनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं "विभङ्गो' विभागः स्वरूपमाख्यातमिति ।। उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतंतदाश्रिताः स्थानिनोऽभिधीयन्ते-यदिवा प्राक्तनमेवान्येन प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानकमाश्रित्याह
मू. (६६७) अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मप लोई अधम्मपलजणा अधमम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरति ।
हणछिंद भिंद विगत्तगालोहियपाणीचंडारुद्दाखुद्दासाहस्सियाउकुंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुला दुस्सीलादुव्वया दुप्पडियाणंदाअसाहू सव्वाओ पाणाइवायाओ अप्पडिविरया जावजीवाए जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावजीवाए सब्बाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्वाओ पहाणुम्मदणवण्णगगंधविलेवणसद्दफरिसरसरूवगंधमलालंकाराओ अप्पडिविरया जावजीवाए सव्वाओ सगडरहजाणजुग्गगिल्लिथिल्लिसियासंदमाणियासयणासणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावञ्जीवाए सव्वाओ कयविक्कयमासद्धमासरूवगसंववहाराओ अप्पडिविरया जावजीवाए सवाओ हिरण्णसुवण्णधनधन्नमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावजीवाए सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावज्जीवाए।
सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावजीवाए सव्वाओ करणकारावणाओ अप्पडिविरया जावजीचाए सव्वाओ पयणपयावणाओ अप्पडिविरया जावजीवाए सव्वाओ कुट्टणपिट्टणतज्जणताडणवहबंधपरिकिलेसाओ अप्पडिविरया जावजीवाए,जेआवण्णेतहपगारा सावञ्जा अबोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहिं कज्जंति ततो अप्पडिविरया जावजीचाए, से जहानामए केइ पुरिसे कलममसूरतिलमुग्गमासनिप्फावकुलत्यआलिसंदगपलिमंथगमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति।
एवमेवतहप्पगारे पुरिसजाए तित्तिरवट्टगलावगकवोतकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमादिएहि अयंते कूरे मिच्छादंडं पउंजंति, जावि य से बाहिरिया परिसा भवइ, तंजहा-दासे इ वा पेसे इवा भयए इवा भाइले इ वा कम्मकरएइ वा भोगपुरिसे इवा तेसिंपिय णं अत्रयरंसि वा अहालहुगंसि अवराहसि सयमेव गरुयं दंडं निवत्तेइ ।
तंजहा-इमं दंडेह इमं मुंडेह इमं तज्जेह इमंतालेह इमं अदुयबंधणं करेह इमंनियलबंधणं करेह इमं हड्डिबंधणं करेह इंम चारगबंधणं करेह इमं नियलजुयलसंकोदियमोडियं करेह इस हत्यछिन्नयं करेह इमं पायछिन्नयंकरेह इमं छनछिन्नयं करेह इमं नक्कओहसीसमुहछिन्नयंकरेह वेयगछहियं अंगछहियंपक्खाफोडियंकरेह इमंनयणुप्पाडियं करेह इमंदसणुप्पाडियंवसणुपाडियं जिब्भुप्पाडियं ओलंबियं करेह घसियं करेह घोलियं करेह सूलाइयं करेह सूलाभिन्नयं करेह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org