________________
श्रुतस्कन्धः - २, अध्ययनं - १,
३१७
कामभोगा अन अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो ? इति संखाएणं वयं च कामभोगेहिं विप्यजहिस्सामो, से मेहावी जाणेज्जा बहिरंगमेतं, इणमेव उवनीयतरागं ।
तंजहा- माया मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता मे धूता मे पेसा मे नत्ता मे सुहा मे सुहा मे पिया मे सहा मे सयणसंगंथसंयुया मे, एते खलु मम नायओ अहमवि एतेसिं, एवं से मेहावी पुव्यामेव अप्पणा एवं समभिजाणेजा, इह खलु मम अन्नवरे दुक्खे रोयातंके समुप्पज्जेज्जा अणि जाव दुक्खे नो सु, से हंता भयंतारी ! नायओ इमं मम अन्नयरं दुक्खं रोयातंक परियाइयइ अणि जाव नो सुहं, ताऽहं दुक्खामि वा सोयामि वा जाव परितप्यामि वा ।
इमाओ मे अन्नयतो दुक्खातो रोयातंकाओ परिमोएह अणिट्ठाओ जाव नो सुहाओ, एवमेव नो लद्धपुव्वं भवइ, तेसिं वावि भयंताराणं मम नाययाणं इमं अन्नयरं दुक्खे रोयातंके समुपज्जेज्जा अणिट्टे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं नाययाणं इमं अन्नयरं दुक्खं रोयातंकं परियाइयामि अनिट्टं जाव नो सुहे, मा मे दुक्खंतु वा जाव मा मे परितप्पंतु वा, इमा- ओ णं अन्नयराओ दुक्खातो रोयातंकाओ परिभोएमि अणिट्टाओ जाव नो सुहाओ, एवमेव नो लद्धपव्वं भवइ ।
अन्नरस दुक्खं अन्नो न परियाइयति अन्त्रेण कडं अन्नो नो पडिसंवेदेति पत्तेयं जायति पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववज्जइ पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेदणा, इह खलु नातिसंजोगा नो ताणाए वा नो सरणाए वा, पुरिसे वा एगता पुव्वि नातिसंजोए विप्पजहति, नातिसंजोगा वा एगता पुव्वि पुरिसं विप्पजहंति, अन्ने खलु नातिसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अनमनेहिं नातिसंयोगेहिं मुच्छामो ?, इति संखाए णं वयं नातिसंजोगं विप्पजहिस्सामो।
से मेहावी जाणेज्जा बहिरंगमेयं, इणमेव उवनीयतरागं, तंजहा हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं से सलं मे सीलं मे वण्णो मे तया मे छाया मे सोयं मे चक्खू मे घाणं मे जिब्बा मे फासा मे ममाइजइ, वयाउ पडिजूरइ, तंजहा - आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी विसंधीभवइ बलियतरंगे गाए भवइ, किव्हा केसा पलिया भवंति ।
तंजा-जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपि य अनुपुव्वेणं विप्पजहियव्वं भविस्सति, एयं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगं जाणेज्जा, तं जीवा चेव अजीवा चेव, तसा चेव थावरा चेव ॥
घृ. याध्क्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति । अस्य चार्थस्योपदर्शनाय प्रस्तावभारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः 'सन्ति' भवन्ति, तद्यथा- आर्या आर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा 'अनार्या' शकयवनादिदेशोद्भवाः, तथा च 'उच्चैर्गोत्रोद्भवा' इक्ष्वाकुहरिवंशादि कुलोद्भवाः, तथा 'नीचैर्गोत्रोद्भवा' वर्णापसदसंभूताः, तथा 'कायवन्तः ' प्रांशयः, तथा 'इस्वा' वामनकादयः, तथा 'सुवर्णा दुर्वर्णा' सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण' मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि' खातोच्छ्रिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org