________________
श्रुतस्कन्धः-२, अध्ययनं.१,
३१३ इत्यादि । न चेश्वरकर्तृत्वे जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वान्नाश्रयणीयः, तथाहि-तत्र न प्रमाणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्वस्यैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात्, तदभावेचकः केन प्रतिपाद्यते? इत्यप्रणयनमेवशास्त्रस्य, आत्मनश्चैकत्वातत्कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यं, तथा च सति॥१॥ “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः ॥ इत्यादि।तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्चयुक्तिभिर्विचार्यमाणोनकथञ्चिद्घटां प्राञ्चति, तथापिएते स्वदर्शनमोहमोहितास्तजातीयाहुःखात् शकुनिपारादिवनातिमुच्यन्ते, विप्रतिपन्नाश्च तप्रतिपादिकाभिर्युक्तिभिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्वन्नेयं यावत् ‘नो हव्वाए नो पाराए अंतरा कामभोगेसुविसण्ण'त्ति इत्ययंतृतीयः पुरुषजात ईश्वरकारणिक इति ।सह्येवमाह ॥१॥ “यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ।
__ आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥ इत्याद्यसमजसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितंस्थानमन्तराल एव कामभोगेषु मूर्च्छितो विषण्ण इत्यवगन्तव्यमिति ।। साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह
मू. (६४४) अहावरे चउत्थे पुरिसजाए नणयतिवाइएत्ति आहिजइ, इह खलु पाईणं वा ६ तहेव जाव सेणावइपुत्ता चा, तेसिं च णं एगतीए सड्ढी भवइ, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपन्नते भवइ ।
इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ एगे पुरिसे नोकिरियमाइक्खइ, जे य पुरिसे किरियमाइक्खइ जे य पुरिसे नोकिरियमाइक्खइ दोवि ते पुरिसा तुल्ला एगट्टा, कारणमावन्ना।
बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जंदुक्खइवा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पइ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने ।
मेहावी पुन एवं विप्पडिवेदेति कारणमावने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितणमि वा, नो अहं एवमकासि, परो वा जं दुक्खइ वा जाव परितप्पइ वा नो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा ६ जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावजंति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंतितेएवं संगतियंति उवेहाए, नोएवं विप्पडिवेदेति, तंजहा-किरियाति वाजावनिरएति वा अनिरएति वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारभंति भोयणाए।
एवमेव ते अनारिया विष्पडिवन्ना तंसदहमाणा जाव इति ते नो हव्वाएनो पाराए अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाए नियइवाइएत्ति आहिए । इच्छेते चत्तारि पुरिसजाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org