________________
श्रुतस्कन्धः - १, अध्ययनं - ११,
२२३
क्वचित्पश्चार्धस्यान्यथा पाठः- 'कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए' 'भिक्षु' साधुः ग्लानस्य वैयावृत्यम् 'अग्लानः' अपरिश्रान्तः कुर्यात्सम्यक्समाधिना ग्लानस्य वा समाधिमुत्पादयन्निति कथं संयमानुष्ठाने परिव्रजेदित्याह -
मू. (५२९)
विरए गामधम्मेहिं, जे केई जगई जगा ।
तेसिं अत्तुवमायाए, थामं कुव्वं परिव्वए ।
व. ग्रामधर्मा-शब्दादयो विषयास्तेभ्यो विरता मनोन्नरेष्वरक्तद्विष्टाः सन्त्येके केचन 'जगति' पृथिव्यां संसारोदरे 'जगा' इति जन्तवो जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तद्रक्षणे सामर्थ्य कुर्यात् तत् कुर्वंश्च संयमानुष्ठाने परिव्रजेदिति ।
मू. (५३०)
अइमानं च मायं च तं परित्राय पंडिए ।
सव्वमेयं नि राकिञ्चा, निव्वाणं संघए मुनी ॥
119 11
वृ. संयमविघ्नकारिणामपनयनार्थमाह-अतीव मानोऽतिमानश्चारित्रमतिक्रम्य यो वर्तते चकारादेतद्देश्यः क्रोधोऽपि परिगृह्यते, एवमतिमायां, चशब्दादतिलोभंच, तमेवंभूतं कषायव्रातं संयमपरिपन्थिनं 'पण्डितो' विवेकी परिज्ञाय सर्वमेनं संसारकारणभूतं कषायसमूहं निराकृत्य निर्वाणमनुसंधयेत्, सति च कषायकदम्बके न सम्यक् संयमः सफलतां प्रतिपद्यते, तदुक्तम्"सामन्नमनुचरंतस्स, कसाया जस्स उक्कडा होति । मण्णामि उच्छुपुष्कं व, निष्फलं तस्स सामण्णं ॥ - तन्निष्फलत्वे च न मोक्षसंभवः, तथा चोक्तम् - "संसारादपलायनप्रतिमूवो रागादयो मे स्थितास्तृष्णाबन्धनबध्यमानमखिलं किं वेत्सि नेदं जगत् । मृत्यो! मुञ्च जराकरेण परुषं केशेषु मा मा ग्रही रेहीत्यादरमन्तरेण भवतः किं नागमिष्याम्यहम् ? ॥ इत्यादि । तदेवमेवंभूतकषायपरित्यागादच्छिन्नप्रशस्त भावानुसंघनया निर्वाणानुसंधानमेव श्रेय इति संघए साहुधम्मं च, पावधम्मं निराकरे ।
मू. (५३१)
उवहाणवीरिए भिक्खू, कोहं मानं न पत्थए ।
वृ. किञ्च साधूनां धर्मः क्षान्त्यादिको दशविधः सम्यग्दर्शनज्ञानचारित्राख्यो वा तम् 'अनुसंधयेत्' वृद्धिमापादयेत्, तद्यथा प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं तथा शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनम् अस्खलितमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन चारित्रं वृद्धिमापादयेदिति ।
पाठान्तरं वा 'सद्दहे साधुधम्मंच' पूर्वोक्त विशेषणविशिष्टं साधुधर्मं मोक्षमार्गत्वेन श्रद्दधीत निशङ्कतया गृह्णीयात्, चशब्दात्सम्यगनुपालयेच्च, तथा पापं पापोपादानकारणं धर्मं प्राण्युपमर्देन प्रवृत्तं निराकुर्यात्, तथोपधानं तपस्तत्र यथाशक्त्या वीर्यं यस्य स भवत्युंपधानवीर्यः, तदेवंभूतो भिक्षु क्रोधं मानं च न प्रार्थयेत् न वर्धयेद्वेति ।
पू. (५३२)
#19 11
Jain Education International
जे य बुद्धा अतिक्कंता, जे य बुद्धा अणागया । संति तेसिं पट्टाणं, भूयाणं जगती जहा ॥
For Private & Personal Use Only
www.jainelibrary.org