________________
उत्तराध्ययन-मूलसूत्रम्-२-२१/७८२ भावतोऽपि वीर इति प्राधान्यख्यापकं वरग्रहणम्, अनेन भगवत्समकालतामप्यस्स दर्शयति, 'गणिमधरिमभरिएणं'ति गणिमं-पूगफलादि धरिमं-सुवर्णकादि । प्रियदर्शनानि-सकलजनाभिमतावलोकनानि सर्वाण्यङ्गानि-शिरउर:प्रभृतीन्यस्येति प्रियदर्शनसर्वाङ्गस्तम् । 'धाईदसद्धपरिवुडे'त्ति दशार्द्धधात्रीपरिवृतो, दशार्द्ध च पञ्च ताश्च क्षीरमज्जनमण्डन क्रीडनाङ्कधात्र्यः, 'उदधिसमानार्थसमुद्रपदोपलक्षिताभिधानः समुद्रपालनामेति यावत् । 'जोव्वनमप्फुत्र'त्ति मकारोऽलाक्षणिको जातः प्रियदर्शन: 'अधिक'मित्यतिशयेन सविशेषलावण्यहेतुत्वाद् यौवनस्य, चतुःषष्टिगुणा अश्वशिक्षादिकलाष्टकरहिता: कला एव विज्ञानापरनामिका उच्यन्ते, 'भवनपुण्डरीके' भवनप्रधाने, पुण्डरीकशब्दस्येह प्रशंसावचनत्वात् ।
वध्यं पश्यतीति शेषः, 'नीनिज्जंत'न्ति नीयमानम् ('अनिज्जत'न्ति) 'अन्वीयमानम्' अनुगम्यमानं जनशतैरविवेकभिरिति गम्यते, पठन्ति च-'वझं नीनीज्जंतं पेच्छइ तो सो जनवएहि ति स्पष्टं, सञी-सम्यग्दृष्टिः सचासौ ज्ञानी च सञिज्ञानी भीतः' त्रस्तः सन् सांसारिकेभ्यो दुःखेभ्य इति, आर्षत्वाच्च सुब्ब्यत्ययः, किं भणतीत्याह-'नीचानां' निकृष्टानां 'पापकर्मणां' पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे यथा पापकं फलमिति गम्यते, 'इणमो'त्ति 'इदं' प्रत्यक्षं, किमुक्तं भवति?-यथाऽस्य चौरस्यानिष्टं फलं पापकर्मणां तथाऽस्माऽशामपीति नियुक्तिगाथैकादशकार्थः ।। प्रव्रज्य च यदसौ कृतवांस्तदाह सूत्रकृत्मू. (७८३) जहिज्ज सग्गंथ महाकिलेस, महंतमोहं कसिणं भयाणगं।
परियायधम्म चऽभिरोअइज्जा, वयाणि सीलाणि परिसहे य॥ मू. (७८४) अहिंसा सच्चं च अतेनगं च, तत्तो अ बंभं अपरिग्गहं च।
पडिवज्जिया पंच महव्वयाणि, चरिज्ज धम्म जिनदेसियं विऊ॥ मू. (७८५) सव्वेहिं भूएहि दयानुकंपी, खंतिक्खमे संजयबंभयारी।
सावज्जजोगे परिवज्जयंतो, चरिज्ज भिक्खू सुसमाहिइंदिए। मू. (७८६) कालेन कालं विहरिज्ज रद्धे, बलाबलं जाणिय अप्पणो अ।
सीहो व सद्देण न संतसिज्जा, वइजोग सुच्चा न असब्भमाहू॥ मू. (७८७) उवेहमाणो उ परिव्वइज्जा, पियमप्पियं सव्व तितिक्खइज्जा।
न सव्व सव्वत्थऽभिरोअइज्जा, न यावि पूयं गरिहं च संजए॥ मू.(७८८) अनेग छंदा मिह मानवेहि, जे भावओ से पकरेइ भिक्खू ।
__ भयभेरवा तत्थ उइंति भीमा, दिव्वा मनुस्सा अदुवा तिरिच्छा ।। मू. (७८९) परीसहा दुव्विसहा अनेगे, सीयंति जत्था बहुकायरा नरा।
से तत्थ पत्ते न वहिज्ज पंडिए, संगामसीसे इव नागराया। मू. (७९०) सीओसिणा दंसमसगा य फासा, आयंका विविहा फुसंति देह। ।
अकुक्कुओ तत्थऽहियासइज्जा, रयाई खेविज्ज पुराकडाइं॥ मू. (७९१) पहाय रागं च तहेव दोसं, मोह, च भिक्खू सययं वियक्खणे।
मेरुव्व वारण अकंपमाणे, परीसहे आयगुत्ते सहिज्जा॥ मू. (७९२) अणुन्नए नावणए महेसी, न यावि पूयं गरिहं च संजए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org