________________
२८
उत्तराध्ययन- मूलसूत्रम् - २ - १९/६३७ व्यतिरेक उक्तः, तत्र सुखित्वे हुतः क्षुत्तृष्णाविवर्जितत्वमुक्तम्। 'धर्म' पापविरतिरूपम् 'अपिः ' पूरणे ' कृत्वा' विधाय गच्छन्नुपलक्षणत्वाद्गतश्च 'सः' इति धर्मकर्ता प्रक्रमात्माथेयोपमधर्मसहितः सुखी भवति, सुखित्वे चाल्पकर्मत्वं हेतुरवेदनत्वं च, अत्र च प्रस्तावात्कर्म पापं वेदना चासातरूपा गृह्यते, अनेन धर्मकर्मकरणाकरणयोर्गुणदोषदर्शनाद्धर्मकरणाभिप्रायः प्रकटितः ।
मू. (६३८ )
मू. (६३९)
'जहे' त्यादिना च सूत्रद्वयेन तमेव दृढयति, अत्र च यथा सारभाण्डानि - महामूल्यवस्त्रादीनि 'नीनेइ' त्ति निष्काशयति 'असारं' जरद्वस्त्रादि 'अवउज्झइ'त्ति अपोहति - त्यजति, एवं 'लोके' जगति 'पलित्तंमि' त्ति प्रदीप्त इव प्रदीप्ते अत्याकुलीकृते 'आत्मानं' सारभाण्डतुल्यं 'तारयिष्यामि' जरामरणप्रदीप्तलोकपारं नेष्यामि, धर्मकरणेनेति प्रक्रमः, असारं तु कामभोगादि त्यक्ष्यामिति भाव:, अनेन धर्मकरणे विलम्बासहिष्णुत्वमुक्तं, युष्माभिरिति द्वित्वेऽपि पूज्यत्वाद् बहुवचनम्, 'अनुमन्निओ'त्ति अनुमतः - अभ्यनुज्ञात इति सूत्रषट्कावयवार्थः ॥ एवं च तेनोक्तेतं बिंतऽम्मापियरो, सामन्नं पुत्त ! दुच्चरं । गुणाणं तु सहस्साणि, धारेयव्वाइं भिक्खुणा || समया सव्वभूएसुं, सत्तुमित्तेसु वा जगे । पाणाइवायविरई, जावज्जीवाय दुक्करं ॥ निच्चकालऽ प्पमत्तेणं, मुसावायविवज्जणं । भासियव्वं हियं सच्चं, निच्चाउत्तेण दुक्करं ॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । अनवज्जेसणिज्जस्स, गिण्हणा अवि दुक्करं । विरई अबंभचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं बंभ, धारेयव्वं सुदुक्करं ।। धनधन्न पेसवग्गेसु, परिग्गहविवज्जणं । सब्वारंभपरिच्चागो, निम्ममत्तं सुदुक्करं ॥ चउव्विऽवि आहारे, राई भोयणवज्जणा । संनिहीसंचओ चेव, वज्जेयव्वो सुदुक्करं ॥ छुहा तण्हा य सीउण्हं, दंसमसगा य वेयणा । अक्कोसा दुक्खसिज्जा य, तनफासा जल्लमेव य ॥
मू. ( ६४० )
मू. (६४१ )
मू. ( ६४२ )
मू. (६४३ )
मू. ( ६४४ )
मू. (६४५ )
मू. (६४६ )
पू. (६४७ )
तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया । कावोया जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बंभव्वयं घोरं, धारेउं अमहप्पणो ॥ सुहोइओ तुमं पुत्ता!, सुकुमालो सुमज्जिओ । न हुसी पभू तुमं पुत्ता!, सामन्नमनुपालिया ॥ जावज्जीवमविस्सामो, गुणाणं तु महब्भरो। गरुओ लोहभारु व्व, जो पुत्ता ! होइ दुव्वहो ।
मू. (६४८ )
मू. (६४९ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org