________________
२८३
अध्ययनं-३६,[नि.५५९]
चउसट्ठी पिट्ठकरंडयाण मनुयाण तेसिमाहारो।
__ भत्तस्स चउत्थस्स अउनसीइदिनाण पालनया ॥२॥" एतेऽपि शिखरिणोऽपि पूर्वापरप्रान्तविदिक्प्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, पूर्वस्माच्चैषां भेदेनाविविक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्यविरोध इति भावनीयम् । संमूर्छिमानाम् ‘एष एव' इत्यकर्मभूमादिगर्भजानां य उक्तः 'भेदः' नानात्वं भवत्याख्यातः, ते हि तेषामेव वान्तपित्तादिषु संभवन्ति, तथा चागमः- "गब्भवक्रतियमनुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंधाणेसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयकडेवरेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा नगरणिद्धमणेसु वा सव्वेसु चेव असुइठाणेसु इत्थ णं समुच्छिममनुस्सा संमुच्छंति अंगुलस्स असंखेज्जइ भागमेत्ताए ओगाहणाए" इत्यादि, पल्योपमानि त्रीण्यायुःस्थितिरिति युगलधार्मिकापेक्षया। ___ कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाधिकानीति गम्यते, एतच्च तिर्यक्कायस्थित्यभिहिताभिप्रायेण विज्ञेयम्, अन्तरस्य चानन्तकालत्वं साधारणवनस्पतिकायस्थित्यपेक्षयेतिसूत्रनवकार्थः । इत्थं मनुष्यानभिधाय देवानाहमू.(१६६७) देवा चउव्विहा वुत्ता, ते मे कित्तयओ सुण।
। भोमिज्जवानमंतर जोइस वेमाणिया तहा।। वृ.'देवाः' उक्तनिरुक्ताः 'चतुर्विधाः' चतुष्प्रकारा उक्तास्तीर्थकरादिभिरिति गम्यते, 'ते' इति तान्दवान् 'मे' मम कीर्तयतः' प्रतिपादयतः शृणु' आकर्णय, शिष्यं प्रतीदमाह, तत्कीर्तनं चन भेदाभिधानं विनेति तद्भेदानाह-'भोमिज्ज'त्ति भूमौ-पृथिव्यां भवा: भौमेयकाः-भवनवासिनो, रत्नप्रभापृथिव्यन्तर्भूतत्वात्तद्भवनानाम्, उक्तं हि-"इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिंएगंजोयणसंहस्सं ओगाहित्ता हेट्ठा चेगं' जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरजोयणसयसहस्से, एत्थणं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरिंच भवणावाससयसहस्सा हवंतीति मक्खायं" 'वाणमंतर'त्ति आर्षत्वाद् विविधान्यन्तराणि-उत्कर्षापकर्षात्मकविशेपरूपाणि निवासभूतानि वा गिरिकन्दरविवरादीनि येषां तेऽमी व्यन्तराः, उक्तं हि "ते ह्यधस्तिर्यगर्ध्वं च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात्पराभियोगाश्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचारान्मनुष्यानपिं क्वचिद्धृित्यवदुपचरन्ति, तथा विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते," 'जोइस'त्ति, द्योतयन्तीति ज्योतीषि-विमानानि तन्निवासित्वाद्देवा अपि ज्योतींपि, ग्रामः समागत इत्यादौ तनिवासिजनग्रामवत्, विशेषेण मानयन्ति-उपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः, 'तथे'ति समुच्चये इति सूत्रार्थः ॥ एषामेवोत्तरभेदानाहमू.(१६६८) दसहा उ भवनवासी, अट्टहा वनचारिणो।
पंचविहा जोइसिया, दुविहा वेमानिया तहा॥ वृ. 'दशधा त्वि' दशधैव 'भवनवासि'त्ति भवनेषु वस्तुं शीलमेपामिति भवनवासिनः 'अष्टधा' अष्टप्रकारा वनेपु-विचित्रोपवनादिपूपलक्षणत्वादन्येषु च विविधास्पदेपु क्रीडैकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org