________________
-
उत्तराध्ययन-मूलसूत्रम्-२-१८/५९६ पुत्तं रज्जे ठवित्ता णं, सोऽवि राया तवं चरे॥ मू.(५९७) चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ।
संती संतिकरो लोए, पत्तो गइमनुत्तरं। मू. (५९८) इक्खागरायवसहो, कुंथूनाम नरेसरो।
विक्खायकित्ती धिइम, मुक्खं गओ अनुत्तरं ।। मू. (५९९) सागरंतं जहिता णं, भरहवासं नरेसरो।
अरो अ अरयं पत्तो, पत्तो गइमनुत्तरं॥ मू. (६००) चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ।
चिच्चा य उत्तमे भोए, महापउमो दमं चरे।। मू.(६०१) एगच्छत्तं पसाहित्ता, महिं माननिसूरणो।।
हरिसेनो, मनुस्सिदो, पत्तो गइमनुत्तरं॥ . मू. (६०२) अनिओ रायसहस्सेहि, सुपरिच्चाई दमं चरे।
जयनामो जिनक्खायं, पत्तो गइमनुत्तरं॥ मू. (६०३) दसन्नरज्जं मुइयं, चइत्ता णं मनी चरे!
दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ।। मू. (६०४) नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ।
जहित्ता रज्जं वइदेही, सामने पज्जुवडिओ॥ [प्र.] मू. (६०५) करकंडू कलिंगाणं, पंचालाण य दुम्महो।
नमी राया विदेहाणं, गंधाराण य नग्गई। मू. (६०६) . एए नरिंदवसभा, निक्खंता जिनसासने। .
पुत्ते रज्जे ठवित्ता णं, सामन्ने पज्जुवडिआ॥ मू. (६०७) सोवीररायवसभो, चइत्ता न मुनीचरे।
उद्दायनो पव्वइओ, पत्तो गइमनुत्तरं। मू. (६०८) तहेव कासिरायावि, सेओ सच्चपरक्कमो।
कामभोगे परिच्चज्ज, पहणे कम्ममहावणं। मू. (६०९) ___ तहेव विजओ राया, अनट्टा कित्तिपव्वए।
रज्जंतु गुणसमिद्धं, पयहित्तु महायसो। मू.(६१०) तहेवुग्गं तवं किच्चा, अव्वक्खित्तेन चेयसा।
महाबलो रायरिसी, अद्दाय सिरसा सिरं॥ वृ. सूत्राणि सप्तदश। एतत्' अनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच्च तत् पद्यते-गम्यतेऽनेनार्थ इति पदं च पुण्यपदं, पुण्यस्य वा पदं-स्थानं पुण्यपदं-क्रियादिवादिस्वरूपनानारुचिपरि
वर्जनाद्यावेदकं शब्दसंदर्भ श्रुत्वा' आकर्ण्य, अर्थ्यत इत्यर्थः- स्वर्गापवर्गादिः धर्म:-तदुपाय· भूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं-विभूषितमर्थधर्मोपशोभितं भरतोऽपि' भरतनामा चक्रव
र्त्यपि, अपिशब्द उत्तरापेक्षया समुच्चये 'भारहंति प्राकृतत्वाभारतं 'वर्ष' क्षेत्रं 'त्यक्त्वा' Jain Education International
For Private & Personal Use Only
www.jainelibrary.org