________________
-
२०८
उत्तराध्ययन-मूलसूत्रम्-२-३२/१२९६ मू.(१२९६)गंधेसु जो गेहिं रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते॥ मू.(१२९७)
जे यावि दोसं०॥ मू.(१२९८)
एगंतरत्तो रुइरंमि गंधे० ॥ मू.(१२९९)
गंधानु०॥ मू.(१३००)
गंधाणुवा०॥ मू.(१३०१)
गंधे अतिते॥ मू.(१३०२)
तण्हा०॥ मू.(१३०३)
मोसस्स० ॥ मू.(१३०४)
गंधानु० ॥ मू.(१३०५)
एमेव गंधमि०॥ मू.(१३०६)
गंधे विरत्तो० ॥ मू.(१३०७)
जिब्भाए रसंगहणं० ॥ मू.(१३०८)
रसस्स जीहंगहणं वयंति०॥ मू.(१३०९)रसेसु जो गेहि० रागाउरे बडिसविभिन्नकाए, मच्छे जहा आमिसंभोगगिद्धे ।। मू.(१३१०-१३१९)जेयावि दोसं समुवेइ-यावत्-पोक्खरिणीपला
(जहा १२८४-१२९३) मू.(१३२०) कायस्स फासंगहणं वयंति० ।। मू.(१३२१)
फासस्स कायं गहणं०॥ मू.(१३२२)
फासेसु जो गेहिमु०। रागाउरे सीयजलावसन्ने, गाहग्गहीए महिसे व स्ने, ३ ॥ मू.( १३२३-१३३२)एवं फासाभिलापे गाथा जे यावि० यावत् पलासं
(जहा १२८४-१२९३) मू.(१३३३)
मनस्स भावं गहणं०॥ मू.(१३३४)
भावस्स मणंग०॥ मू.(१३३५)
भावेसु जो गेहि। रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिए व नागे॥ मू.(१३३६-१३४५) एवं भावाभिलापे गाथा जे यावि दोसं
यावत् पोक्खरिणीपलासं (जहा १२८४ -१२९३) वृ. 'चक्खुसे'त्यादि सूत्राण्यष्टसप्ततिः। तत्रापि चक्षुराश्रित्य त्रयोदश। 'चक्षुषः' चक्षुरिन्द्रियस्य रूप्यत इति रूपं-वणः संस्थानं वा, गृह्यतेऽनेनेति ग्रहणं, कोऽथ?-आक्षेपकं, विशिष्टेन हिरूपेण चक्षुराक्षिप्यते तद् 'वदन्ति' अभिदधति तीर्थकृदादय इति गम्यते, ततः किमित्याह'तद्' इति रूपं राग:-अभिष्वङ्गस्तद्धेतुः-तदुत्पादकं 'तुः' पूरणे मनोज्ञमाहुः, तथा 'तद्' इति रूपमेव दोष्स्तद्धेतुममनोज्ञमाहुः, ततस्तयोश्चक्षुःप्रवर्त्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष इति भावः, आह-एवं न कश्चित् सति रूपे वीतरागः स्यादत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org