________________
३३४
उत्तराध्ययन-मूलसूत्रम्-१-१४/४४१
(अध्ययनं - १४ -इषुकारियं ) वृ.व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम्, अधुना चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रस्ङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारचतुष्टयचर्च: प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इषुकारीयमिति नाम, अत इषुकारनिक्षेपमभिधातुमाहनि.[३६०]
उसुआरे निक्खेवो चउ० ।। नि.[३६१]
जाणग मविय सरीरे० ॥ नि.[३६२] उसुआरनामगोए वेयंतो भावओ अ उसुआरो।
तत्तो समुट्टियमिणं उसुआरिज्जंति अज्झयणं ।। वृ. गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिषुकारात्समुत्थितं तत्तस्मै प्रायौ हितमेव भवतीति इषुकाराय हितमिषुकारीयमुच्यते, प्राधान्याच्च राज्ञा निर्देशः, अन्यथा षड्भ्योऽप्येतत्ससुत्थानं तुल्यमेवेति ।। सम्प्रति कोऽयमिपुकार इति तद्वक्तव्यतामाहनि.[३६३] पुव्वभवे संघडिआ संपीआ अन्नमन्त्रमनुरत्ता।
... भूत्तूण भोगभोए निग्गंथा पव्वए समणा ।। नि.[३६४] . काऊण य सामन्नं पउमगुम्मे विमाणि उववन्ना।
पलिओवमाइं चउरो ठिई उक्कोसिआ तेसिं ।। नि.[ ३६५] तत्तो य चुआ संता कुरुजनवयपुरवरंमि असुआरे ।
छावि जना उववन्ना चरिमसरीरा विगयमोहा।। नि.[३६६] राया उसुयारो या कमलावइ देवि अग्गमहिसी से।
भिगुनामे य पुरोहिय वासिट्ठा भारिआ तस्स। नि.[३६७] उसुआरपुरे नयरे उसुआरपुरोहिओ अ अनवच्चो ।
पुत्तस्स कए बहुसो परितप्पंती दुअग्गावि ।। नि.[३६८] काऊण समणरूवं तहिअंदेवो पुरोहिअं भणइ ।
होहिंति तुज्झ पुत्ता दुन्नि जणा देवलोगचुआ ।। नि.[३६९] तेहि अपव्वइअव्वं जहा य न करेह अंतरायं ण्हे ।
ते पव्वइआ संता बोहेहिती जनं बहुअं॥ नि.[३७०] तं वयणं सोऊणं नगराओ निति ते वयग्गामे।
वटुंति अ ते तहिअंगाहिति अ णं असब्भावं ।। नि.[३७१] एए समणा धुत्ता पेयपिसाया य पोरुसादा य।
मा तेसिं अल्लिअहा मा भे पुत्ता! विनासिज्जा ।। नि.[ ३७२] दट्ठण तहिं समणे जाई पोराणिअंच सरिऊणं।
बोहितऽम्मापिअरं उसुआरं रायपुत्तं च ॥ नि.[ ३७३] सीमंधरो य राया भिगू अ वासि? रायपत्ती य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org