________________
अध्ययनं-१३,[ नि. ३४३] वे'ति, द्वे दुहितरौ।
तथा हरिकेशा गोदत्ता करेणुदत्ता करेणुपदिका च, 'कुंवरकरेणुसेण'त्ति सेनाशब्दस्य प्रत्येकमभिसंवन्धात्कुञ्जरसेना करेणुसेना च, ऋषिवृद्धि: कुरुमती च देवी सकलान्तः पुरप्रधाना अष्टौ, कुरुमती च स्त्रीरत्नं, ब्रह्मदत्तेनावातेति सर्वत्र शेपः, अतिप्रसिद्धत्वाच्च तदैतज्जनकनाम्नामनभिधानमिति गाथापपञ्चकार्थः ।। अधुना येषु स्थानेषु असौ भ्रान्तस्तान्यभिधातुमाहनि.[३४४] कंपिल्लं गिरितडगं चंपा हत्थिणपुरं च साएयं।
समकडगं ओसाणं(नंदोसा)वंसीपासाय समकडगं ।। नि.[ ३४५] समकडगाओ अडवी तण्हा वडपायवंमि संकेओ।
__ गहणं वरधनुअस्स य बंधनमक्कोसणं चेव ।। नि.[३४६] सो हम्मई अमच्चो देहि कुमारं कहिं तुमे नीओ?।
गुलियविरेयणपीओ कवडमओ छड्डिओ तेहिं ।। नि.[३४७] तं सोईण कुमारो भीओ अह उप्पहं पलाइत्था।
काऊण थेररूवं देवो वोहेसिअ कुमारं ।।। नि.[ ३४८] वडपुरगबंभथलयं वडथलगं चेव होइ कोसंबी
वाणारसि रायगिहि गिरिपुर मुहुरा य अहिछत्ता।। नि.[३४९] वनहत्थी अ कुमारं जणयइ आहरण वसनगुणलुद्धो।
वच्चंतो अ पुराओ अहिछत्तं अंतरा गामो ।। नि.[ ३५०] गहणं नईकुडंगं गहणतरागाणि पुरिसहिअयाणि ।
देहाणि पुन्नपत्तं पिअंखुणो दोरओ जाओ ।। नि.[ ३५१] सुपइट्ठे कुसकुंडि गहनतरागाणि पुरिसहिअयाणि।
देहाणिं पुत्रपत्तं पिअंखुणो दारओ जाओ ।। नि.[ ३५२] इंदपुरे रुद्दपुरे सिवदत्त विसाहदत्त धूआओ।
वडुअत्तनेण लहइ कन्नाओ दुन्नि रज्जं च ।। नि.[३५३] रायगिहमिहिलहत्थिणपुरं च चंपा तहेव सावत्थी।
एसा उ नगरहिंडी बोद्धव्वा बंभदत्तस्स ।। नि.[३५४] रयणुप्पया य विजओ बोद्धव्वो दीहरोसमक्खे य।
संभरणनलिनिगुम्मं जाईइ पगासणं चेव ।। वृ. गाथा एकादश, आसामपि तथैव व्याख्या, काम्पिल्यं पुरं यत्रास्य जन्म, ततोऽसौ गतो गिरितटकं सन्निवेशं तस्माच्चम्पांततो हस्तिनागपंचानन्तरंच साकेतं साकेतात्मकटकं, ततश्च नन्दिनामकं संनिवेशं, ततोऽवश्यानकं नाम स्थानं, ततोऽपि चारण्यं परिभ्रमन् वंशीति-वंशगहनं तदुपलक्षितं प्रासादं वंशीप्रासादं, ततोऽपि समकटकं ।।
समकटकादटवी, तां च पर्यटतो ब्रह्मदत्तस्य तुडतिशयतः शुष्ककण्ठौष्ठतालुताऽजनि, ततस्तेनोक्तो वरधनु:- भ्रातः ! बाधते मां तृट्, तदुपाहर कुतोऽपि जलम्, अत्रान्तरे दृष्टोऽनेन 28/21
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org