________________
३२०
उत्तराध्ययन-मूलसूत्रम्-१-१३/४०८ स्वनिवासस्थानं, निरूपितं तत्र सत्रं, खानिता च तत्र प्रत्ययिकपुरुषैर्जतुगृहं यावत्सुरङ्गा, ज्ञापिताऽसौ वरधनोः, इतश्च गणितं तत्परिणयनलग्नं, निष्पन्नं च जतुगृहं, प्रेषिता च मन्त्रवचनतोऽन्यैव कन्यका मातुलेन, समागतो लग्नदिनः, कृतं सर्वसमृद्ध्योपयमनं, शायितश्च रजन्यां जतुगृहे कुमारः, प्रदीपितं च तद्द्वार एव सुप्तजनायां रजन्यां, ज्ञातं चासन्नस्थितेन वरधनुना, उत्थापितः कुमारो, दृष्टं च सर्वतः प्रदीप्तमेतेन, उक्तश्च वरधनु:-मित्र! किमिदानी क्रियितामिति, तेनोक्तं-मा भैषीः, यतः प्रतिविहतमत्र तातेन, अत्रान्तरे चागतं नागकुमारद्वयानुकारि भुवनमुद्भिद्य पुरुषद्वयम्, अभ्यधाश्च तत्-मा भैष्टाम्, आवां हि धनोर्गृहजातौ दासचेटकौ, तक्रियतां प्रसादो, निर्गम्यतां सुङ्गामार्गेण, इत्युक्तौ च तौ गतौ सुरङ्गाद्वारं, दृष्टं च तत्र प्रधानगश्वद्वयम्, उक्तं च ताभ्यां चेटकाभ्याम्-एतावारुह्य देशान्तरापक्रमणेनात्मानं रक्षतां दीर्धपृष्ठाभवन्तौ यावत्क्वचिदवसर: शुभो भवति, ततस्तद्वचनमाकर्ण्य किं किमेतत् ? इत्याकुलितचेतसो ब्रह्मदत्तस्य कथितः सर्वोऽपि वरधनुना चुलनीवृत्तान्तः, अभिहितं च-यथेदमेवेदानीं प्राप्तकालमिति, विनिर्गतौ च तत्प्रधानमश्वयुगलमारुह्येति तृतीयगाथातात्पर्यार्थः।
एवं च प्राप्तावसरा ब्रह्मदत्तहिण्डी, ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्शनाय गाथापञ्चकमाहनि.[३३९] चित्त अ विज्जुमाला विज्जुमई चित्तसेनओ भद्दा ।
पंथग नागजसा पुन कित्तिमई कित्तिसेनो य॥ नि.[३४०] देवी अ नागदत्ता जसवइ रयणवइ जक्खहरिलो य।
वच्छी अ चारुदत्तो उसभो कच्चाइणी य सिलो।। नि.[३४१] धनदेवे वसुमित्ते सुदंसणे दारुए य निअडिल्ले।
पुत्थी पिंगल पोए सागरदत्ते अ दीवसिहा ।। नि.[ ३४२] कंपिल्ले मलयवई वनराई सिंधुदत्त सोमा य।
तह सिंधुसेन पज्जुनसेन वाणीर पइगा य ।। नि.[३४३] हरिएसा गोदत्ता कणेरुदत्ता कनेरुपइगा य।
कुंजरकणेरुसेणा इसिवुड्डी कुरुमई देवी।। वृ. इदं च सोपस्कारतया व्याख्यायते-'चित्रश्च' चित्रनामा जनकस्तद्दुहितरौ विद्युन्माला विद्युन्मती च, तथा चित्रसेनकः पिता भद्रा च तद्दहिता, तथा पन्थकः पिता नागजसा कन्यका, पुनः समुच्चये, तथा कीर्तिमती कन्या कीर्तिसेनश्च तत्पिता। तथा देवी च नागदत्ता यशोमती रत्रवती च, पिता च सर्वासामपि यक्षहरिलः, 'चः' समुच्चये, वच्छी चकन्या चारुदत्तः पिता, तथा वृषभो जनकः, कात्यायनसगोत्रा तत्सुता शिला नाम।
तथा धनदेवो नाम वणिक् अपरश्च वसुमित्रोऽन्यश्च सुदर्शनो दारुकश्च निकृतिमान्' मायापरः, चत्वारोऽमी कुक्कुटयुद्धव्यतिकरेमिलितास्तत्र च पुस्ती नाम कन्यका, तथा पिङ्गला नाम कन्या पोतश्च तत्पिता, सामस्तत्तश्च वणिक् तदङ्गजा च दीपशिखा। तथा काम्पिल्यः पिता मलयवती दुहिता, तथा वनराजी नाम कन्या तज्जनकश्च सिन्धुदत्तः, तथा तस्यैवान्या सोमा च नाम कन्या, तथा सिन्दुसेनप्रद्युम्नसेनयोर्यथाक्रमं वानीरनाम्नी प्रतिकाभिधाना चेति, पठ्यते च ‘प्रतिभा Jain Education International
For Private & Personal Use Only
www.jainelibrary.org