________________
२७६
उत्तराध्ययन-मूलसूत्रम्-१-१०/२९० पच्छा समणत्तणनिव्विन्ने समणत्तणणित्थिए समणगुणमुक्कजोगे थेराणं अंतियातो सणियं २ पच्चोसक्कई, जेणेव पुंडरगिणी नयरी जेणेव पुंडरीयम्स रन्नो भवने जेणेव असोगवनिया जेणेव असोगवरपायवे जेणेव पुढविसिलावट्टए तेनेव उवागच्छति २ जाव सिलापट्टयं दुरुहइ २ ओहयमनसंकप्पे जाव झियायति । तए णं पुंडरीयस्स अम्मधाई तत्थागच्छति, जाव तं तहा पासति २ पुंडरीयस्स साहति, सेऽवि य णं अंतेउरपरिवालसंपरिवुडे तत्थागच्छति र तिक्खुत्तो आयाहिणपयाहिणं जाव धन्नेऽसि णं सव्व जाव तुसिणीए, तए णं पुंडरीए एवं वयासी-अट्ठो भंते ! भोगेहिं ?, हंत अट्ठो, तए णं कोडुंबियपुरिसे सद्दावेइ २ कलिकुलसेणेवाभिसित्तो रायभिसेएणं जावरज्जं पसासेमाणे विहरति।
तए णं से पुंडरीए सयमेव पंचमुट्टियं लोयं करेइ २ चाउज्जामं धम्म पडिवज्जइ २ कंडरीयस्स आयारभंडगं सव्वसुहसमुदयंपिव गिण्हति २ इमं अभिग्गहंगिण्हति-कप्पति मे थेराणं अंतिते धम्म पडिवज्जेत्ता पच्छा आहारं आहारित्तएत्तिकट्ट थेराभिमुहे निग्गए। कंडरीयस्स उतं पणीयं पानाभोयणं आहारियस्स नो सम्मं परिणयं, वेयणा पाउब्भूया उज्जला विउला जाव दुरहियासा, तए णं से रज्जे य जाव अंतेउरे य मुच्छिए जाव अज्झोववन्ने अट्टदुहवसट्टे अकामए कालं किच्चा सत्तमीपुढवीए तेत्तीससागरोवमट्टिईए जाए। पुंडरीएऽवि य णं थेरे पप्प तेसिं अंतिते दोच्चपि चाउज्जामे धम्मे पडिवज्जति, अट्ठमखमणपारणगंसि ने जाव आहारेई, तेन य कालाईकंतसीयललुक्खअरसिविरसेणं अपरिणतेन वेयणा दुरहियासा जाया, तए णं से अधारनिज्जमितिकट्ट करयलपरिग्गहियं जाव अंजलिं कट्ट नमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं नमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुब्बिंपि य णं मए थेराणं अंतिते सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए जाव सव्वे अकरणिज्जे जोगे पच्चक्खाए, इदानिपि तेसिं चेवणं भगवंताणं अंतिते जाव सव्वं पाणातिवायं जाव सव्वं अकरणिज्जं जोगं पच्चक्खामि, जंपि य मे इमं सरीरगं जाव एयपि चरिमेहिं ऊससानीसांसेहि वोसिरामित्ति, एवं आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सव्वट्ठसिद्धे तेत्तीससागरोवमाऊ देवे जाए, तओ चइत्ता महाविदेहे सिज्झिहित्ति। ___ता मा तुमंदुब्बलत्तं बलियत्तं वा गिण्हाहि, जधा सो कंडरीओ तेणं दोब्बलेणं अट्टदुहट्टवसट्टो सत्तमीए उववन्नो, पुंडरीतो, पडिपुन्नगलकवोलो सव्वट्ठसिद्धे उववन्नो, एवं देवानुप्पिया ! बलितो दुब्बलो वा अकारणं, इत्थ झाणनिग्गहा कायव्वो, झाणनिग्गहो परमं पमाणं । तत्थ वेसमणो अहो भगवया आकूयं नायंति एत्थ अतीव संवेगमानोत्ति वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामानितो देवो, तेन तं पुंडरीयज्झयणं ओगाहियं पंचसयाणि संमत्तं च पडिवनोत्ति, केई भणंति-जंभगो सो । ताहे भगवं कल्लं चेइयाणि वंदित्ता पच्चोरुहति, ते तावसा भणंति-तुज्झे अम्हाणं आयरिया अम्हे तुब्भं सीसा, सामी भणति-तुझं अम्हं च तिलयगुरू आयरिया, ते भंणति-तुब्भवि अन्नो आयरिओ?, ताहे सामी भगवओ गुणथवणं करेइ, ते पव्वइया, देवयाए लिंगानी उवनियाणि, ताहे ते भगवया सद्धि वच्चंति भिक्खावेला य जाया, भगवं भणति-किं आनिज्जउ?, ते भणंति-पायसो, भगवं च सव्वलद्धिसंपुन्नो पडिग्गहगं महुसंजुत्तस्स पायसस्स भरित्ता आगतो, ताहे भणति-परिवाडीए ठाह, ते ठिया, भगवं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org