________________
२७५
अध्ययनं-१०,[नि. ३०५] तते णं से पुंडरीए राया धम्म सोच्चा जेणेव कंडरीए अनगारे तेनेव उवागच्छइ २ ता कंडरीयं वंदइ नमसइ २ कंडरीयस्स सरीरं सव्वाबाहंसरुयं पासति २ जेणेव थेरा तेनेव उवागच्छइ, थेरे वंदति २ एवं वयासी-अहं णं भंते! कंडरीयस्स अनगारस्स अहापवत्तेहिं तेगिच्छिएहिं फासुयएसणिज्जेहिं अहापवत्तेहिं ओसहभेसज्जभत्तपाणेहिं तिगिच्छं आउंटामि, तुझे णं भंते ! मम जाणसालासु समोसरह, तते णं थेराणं पुंडरीयस्स रन्नो एयमटुं पडिसुणेति २ जाव जाणसालासु विहरंति। __ तए णं से पुंडरीए कंडरीयस्स तिगिच्छं आउंटेइ, तए णं तं मणुन्नं असणं ४ आहारेंतस्स समाणस्स से रोगायंके खिप्पामेव उवसंते हढे जाए आरोगे बलियसरीरे, तओ रोगायंकाओ मुक्केऽवि समाणे तंसि मणुनसि असने ४ मुच्छिए जाव अज्झोववो विविहे य पाणगंसि, नो संचाएति बहिया अब्भुज्जएणं विहारेणं विहरित्तएत्ति। तते णं से पुंडरीए इमीसे कहाए लद्धट्टे समाणे जेणेव कंडरीए तेनेव उवागच्छति २ कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं करेति २ वंदति २ एवं वयासी-घन्नेऽसि णं तुमं देवानुप्पिया! एवं सुपन्नोऽसि णं कयत्थे कयलक्खणे सुलद्धे णं तव देवानुप्पिया ! माणुस्सए जम्मे जीवियफले, जन्नं तुमं रज्जं च जाव अंतेउरं च विच्छड्डुइत्ता जाव पव्वइए, अहन्नं अहन्ने अकयपुन्ने जाव मानुस्सए भवे अनेगजाइजरामणरोगसोगसारीरमाणसपकामदुक्खवेयणावसणसयउवद्दवाभिभूए अधुवे अनीइए असासए संज्झब्भरागसरिसे जंलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निहे सुमिणगदंसणोवमे विज्जुलयाचंचले अनिच्चे सडणपडणविद्धंसणधम्मके पुब्विवा पच्छा वा अवस्सं विप्पजहियव्वइत्ति, तहा मानुस्सयं सरीरगंपि दुक्खाययणं विविहवाहिसयसनिकेयं अट्ठियकट्ठियं सिराण्हारुजालओणद्धसंविनद्धं मट्टियभंडं व दुब्बलं असुइसंकिलिट्ठ अणिटुंपि य सव्वकालं संठप्पयं जराधुणियंजज्जरघरंव सडणपडणविद्धंसणधम्मयं पुब्बि वा पच्छा वा अवस्सविप्पजहियव्वं, कामभोगावियणं मानुस्सगा असुई असासया वंतासवा एवं पित्ता० खेला० सुक्का० सोणियासवा उच्चारपासवणखेलसिंघाणवंतपित्तसुक्कसोणियसमुब्भवा अमणुनपु(दु) रूयमुत्तपूतिपुरीसपुन्ना मयगंधुस्सास असुभणिस्सासउव्वीयणगा बीभच्छा अप्पकालिया लघुस्सगा कलमलाहिया सुदुक्खा बहुजनसाहरणा परिकिले सकिच्छदुक्खसज्झा अबुहजननिसेविया सदा साधुगरहिनिज्जा अनंतसंसारवड्ढणा कडुगफलविवागा चुडुलिव्व अमुंचमाणा दुक्खाणुबंधिणो सिद्धिगमनविग्धा पुव्विवा पच्छा वा अवस्स विप्पजहियव्वा भवंति, जेऽवि यणं रज्जे हिरन्ने सुवने य जाव सावइज्जे सेऽवि यणं अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए अधुवे अनितीए असासए पुव्वि वा पच्छा वा अवस्सविप्पजहियव्वे भविस्सतित्ति, एवंविहम्मि रज्जे जाव अंतेउरे यमानुस्सएसु य कामभोगेसु मुच्छिए ४ नो संचाएमिजाव पव्वयित्तए, तं धोऽसि णं तुमं जाव सुलद्धे णं मणुयजम्मे, जं णं पव्वइए।
तते णं से कंडरीए पुंडरीएणं एवं वुत्ते तुसिणीए संचिट्ठति, ततेणं से पुंडरीए दोच्चंपि तच्चपि एवं वयासि-धन्नेऽसि तुमं अहं अहो । तएणं से दोच्चपि तच्चपि एवं वुत्ते समाणे अकामए अवसंवसे लज्जाए य गारवेण य पुंडरीयरायं आपुच्छइ, थेरेहिं सद्धि बहिया जनवयविहारं विहरई । तए णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरित्ता तओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org