________________
अध्ययनं-१,[नि. ३०]
उप्पायव्वयरहियं दव्वं चिय निव्वियारंति ।।१।। आविब्भावतिरोभावमेत्तपरिणामकारणमचिंतं।
निच्चं बहुरूवंपिय नडोव्व वसंतरावन्नो ॥२॥" (भावनय आह-) सम्यग् विवेच्यमानोऽत्र, भाव एवावशिष्यते ।
पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम् ।। तथाहि-भावः पर्यायः, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद दृश्यमदृश्यं वा?, यदि दृश्यं, नास्ति तद्यतिरेकेण अनुपलभ्यमानत्वात्, खरविषाणवत्, न हि वलितमीलितपटीकृतत्रुटितसवटितादिविचित्रभवनबहिर्भूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात्, पष्ठभूतवत्. ततः प्रतिसमयमुदयव्ययात्मकं स्वयंभवनमेव भावाख्यमस्ति, उक्तं च
"भावत्थंतरभूयं कि दव्वं नाम? भाव एवायं ।
भवणं पइक्खणं चिय भाववत्ती विवत्ती य॥" परमार्थतस्त्वयम्-संविनिष्ठैव सर्वापि, विषयाणां व्यवस्थितिः । संवेदनं च नामादिविकलं नानुभूयते । तथाहि
घटोऽयमिति नामैतत्, पृथुबुघ्नादिनाऽऽकृतिः । मृद्रव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥१॥
तत्रापि नाम नाकारमाकारो नाम नो विना।। तौ विना नापि चान्योऽन्यमुत्तरावपि संस्थितौ ॥२॥ ___ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः।
सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे॥३॥ इत्थं चैतत्, परस्परसव्यपेक्षितयैवाशेपनयानां सम्यग्नयत्वात्, इतरथा 'उत्पादव्ययध्रौव्ययुक्तं सदि'ति प्रत्यक्षादिप्रमाणप्रतीतसल्लक्षणानुपपत्तेश्च। किञ्च-शब्दादपि घटादेर्नामादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते, इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः,
"नामादिभेदसद्दत्थबुद्धिपरिणामभावओ निययं ।
जं वत्थु अत्थि लोए चउपज्जायं तयं सव्वं ।।" (ततश्च)-चतुष्काभ्यधिकस्येह, न्यासो योऽन्यस्य दर्श्यते ।
एतदन्तर्गतः सोऽपि, ज्ञातव्यो धीधनान्वितैः ॥१॥ इत्यलं प्रसङ्गेन। सम्प्रति नियुक्तिरनुश्रि(स्त्रि)यते-तत्र नामस्थापने आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोगः सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह'द्विविधस्त्वि'ति द्विविध एव, द्रव्येण द्रव्यस्य वा, 'स'मिति सङ्गतो योगः संयोगः, संयोगद्वैविध्यमेवाह-संयुक्तमेव संयुक्तकम्-अन्येन संश्लिष्टं, तस्य संयोगो-वस्त्वन्तरसम्बन्धः संयुक्तकसंयोगो ज्ञातव्यः, 'इतरेतर' इति इतरेतरसंयोगः, चः समुच्चये 'एव:' अवधारणे, इत्थमेव द्विविधे एष संयोग इति गाथासमासार्थः । विस्तरार्थं त्वभिधित्सुः 'यथोद्देशं निर्देश' इति न्यायत: संयुक्तकसंयोगं भेदेनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org