________________
२३७
अध्ययनं-८,[नि. २५१] नामगोत्रश्चेति गाथार्थः ।। भावकपिलमाहनि.[ २५२] कविलाउनामगोयं वेयंतो भावओ भवे कविलो।
तत्तो समुट्ठियमिणं अज्झयणं काविलिज्जंति ।। वृ. कपिलायुर्नामगोत्रं 'वेदयन्' अनुभवन् ‘भावतः' भावमाश्रित्य भवेत् कपिलः, 'ततः' तस्मात् समुत्थिमत् ‘इदं' प्रस्तुतम् अध्ययनं 'काविलिज्ज'त्ति कापिलीयमिति, उच्यत इति शेष इति गाथार्थः । कथं पुनरिदं कपिलात्समुत्थितमित्याहनि.[ २५३] कोसंबी कासवजसा कविलो सावत्थि इंददत्तो य।
इब्भे य सालिभद्दे धणसिटे पसेणइ राया ।। नि.[ २५४] कविलो निच्चियपरिवेसिआइ आहारमित्तसंतुटे।
वावारिओ (य) दुहि मासेहिं सो निग्गओ रत्ति । नि.[ २५५] दक्खिन्ने पत्थंतो बद्धो अ तओ अ अप्पिओ रन्नो।
राया से देइ वरं किं देमी केन ते अत्थो? ॥ नि.[ २५६] जहा लाहो तहा लोहो, लाहा लोहो पवड्डति।
दोमासकयं कज्जं, कोडिएवि न निट्ठियं ।। नि.[ २५७] कोडिंपि देमि अज्जेत्ति भणइ राया पहिट्ठमुहवन्नो।
सोऽवि चउऊण कोर्डि समणो जाओ समिअपावो ।। नि.[२५८] छम्मासे छउमत्थो अट्ठारस जोयणाइ रायगिहे।
बलभद्दप्पमुहाणं इक्कडदासाण पंचयमे ।। नि.[ २५९] अइसेसे उप्पन्ने होही अट्ठो इमोत्ति नाऊणं ।
अद्धाणगमनचित्तं करेइ धम्मट्ठया गीयं ॥ वृ. आसामक्षरार्थः सुगम एव, नवरं 'निच्चियपरिवेसियाए'त्ति नैत्यिकपरिवेषिकयाप्रतिदिननियुक्तभक्तदान्त्र्या वावारितो'त्ति व्यापारितो-नियुक्तः 'दुहि मासेहिं'ति द्वाभ्यां भाषकाभ्यां, "तादर्थ्य चतुर्थी" 'दक्खिण्णंत'ति प्राकृतत्वाद्दक्षिणां पहट्ठमुहवन्न'त्ति प्रहृष्टः-प्रहर्षवान्, मुखवर्णो-मुखच्छाया यस्य स तथा, मुखस्य प्रहष्टत्वादुपचारात्तद्वण्र्णोऽपि प्रहृष्ट उक्तः, यद्वा प्रहृष्टमुखस्येय मुखवण्र्णो यस्य स तथा, मयूरव्यंसकादित्वात्, समासः, मानसत्वाच्च हर्षादीनां मुखस्यापि प्रहृष्टत्वं रूढित इति भावनीयम्। _ 'इक्कडदासाणं'ति इक्कडदासजातीनाम् 'अतिशेषे' अतिशााये होही अट्ठो इमो'त्ति भविष्यति अर्थः-प्रयोजनम् 'अयं' पूर्वसङ्गतिकचौरशतपञ्चकप्रतिबोधलक्षण इति ज्ञात्वा च 'अद्धाणगमनचित्तं'ति अध्वा-मार्गस्तद्गमने चित्तम्-अभिप्रायोऽध्वगमनचित्तं तत्करोतीव करोति, तत्त्वतो हि केवलित्वेनामनस्कत्वान्न तस्याभिप्रायकरणसम्भवः, 'धम्मट्ठय'त्ति आर्षत्वाद्धर्मार्थंतत्त्वावबोधतस्तेषां धर्मः स्यादित्येवमर्थं 'गीय'ति चस्य गम्यमानत्वाद्गीतंच-स्वरग्रामानुगतगीतिकानिबद्धमिदमेवाध्ययनं करोतीति योगः, वर्तमाननिर्देशस्तु सूत्रस्य त्रिकालगोचरतामाह, यदिवा-'गीत'मिति स्वराद्यनुगमनेन शब्दितमिदमिति गम्यते । भावार्थः कथानकादवसेयः, 'तेणं' कालेणं तेणं समएणं कोसंबीए नयरीए जितसत्तू राया, कासवो बंभणो चोद्दसविज्जा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org