________________
उत्तराध्ययन- मूलसूत्रम् - १-५/१५० भिक्खाए वा गिहत्थे वा, सुव्वए कमति दिवं ॥
वृ. 'पिंडोलए व 'त्ति वाशब्दोऽपिशब्दार्थः, ततश्च 'पिडि सङ्घाते' पिण्डयते तत्तद्गृहेभ्य आदाय सङ्घात्यत इति पिण्डः तमवलगति-सेवते पिण्डावलगो-यः स्वयमाहाराभावतः परदत्तोपजीवी सोऽपि, आस्तां गृहादिमानित्यर्थः, दुःशीलः प्राग्वत्, 'नरकात्' स्वकर्म्मोपस्थापितात् सीमन्तकादेर्न मुच्यते, अत्र चोदाहरणं तथाविधद्रमकः, तत्र च - सम्प्रदाय :- रायगिहे नयरे एगो पिंडोलओ उज्जाणियाए विनिग्गए जने भिक्खं हिंडइ, न य तस्स केणइ किंचि दिन्नं, सो तेसिं वैभारपव्वयकडगसन्निविद्वाण पव्वतोवहरि चडिऊण महतिमहालयं सिलं चालेइ, एएसि उवरिं पाडेमित्ति रोद्दज्झाई विच्छुट्टिऊण ततो सिलातो निवडतो सितातले संचण्णियसव्वकातो य मरिऊण अप्पइट्ठाणे नरए समुप्पन्नो । तर्हि किमत्र तत्त्वतः सुगतिहेतुरित्याह- ' भिक्खाए व 'त्ति भिक्षामत्ति अकति वा भिक्षादो भिक्षाको, वा विकल्पे, अनेन यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रतंशीलं परिपालनात्मकमस्येति सुव्रतः, 'क्रामति' गच्छति 'दिवं देवलोकं, मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम्, 'अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो ।
44
उववातो सोहम्मे भणितो तेलोक्कदंसीहिं ।। " अनेन व्रतपरिपालनमेव तत्त्वतः सुगतिहेतुरित्युक्तमिति सूत्रार्थः ॥ यद्व्रतयोगाद्गृहस्थोऽपि दिवं क्रामति तद्वक्तुमाह
मू. (१५१)
अगारिसामाइयंगाई, सड्डी काएण फासए ।
२०६
पोसहं दुहओ पक्खं, एगराई न हावए ॥ व. अगारिणो- गृहिणः सामायिकं सम्यक्त्व श्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सड्डि' त्ति सूत्रत्वात् श्रद्धा-रुचिरस्यास्तीति श्रद्धावान्, कायेनेत्युपलक्षणत्वान्मनसा वाचा च 'फासइ' त्ति स्पृशति सेवते, पोषणं पोषः, स चेह धर्म्मस्य तं धत्त इति पोषधः - आहारपोषधादिः, तं 'दुहतो पक्ख'न्ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णिमास्युदिषु तिथिषु ' एगराई 'ति अपेर्गम्यमानत्वादेकरात्रमपि, उपलक्षणत्वाच्चैकदिनमपि, 'न हावए'त्ति न हापयति-न हानिं प्रापयति, रात्रिग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात्, इह च सामायिकाङ्गत्वेनैव सिद्धेर्यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेव, यद्वा-यत एवं गृहस्थोऽपि सुव्रतो दिवं क्रामति अतोऽगारी सामायिकाङ्गानि स्पृशेत् पोषधं च न हापयेदित्युपदेशपरतया व्याख्येयमिति सूत्रार्थः ॥ मू. (१५२ ) एवं सिक्खासमावन्नो, गिहवासेऽवि सुव्वओ।
-
Jain Education International
-
मुच्चति छविपव्वाओ, गच्छे जक्खसलोगयं ॥
वृ.‘एवम्' अमुनोक्तन्यायेन शिक्षया व्रतासेवनात्मिकया समापन्नो युक्तः शिक्षासमापनो गृहवासेऽपि, आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः ' शोभनव्रतो मुच्यते, कृत: ? - छविः-त्वक् पर्वाणि च-जानुकूरादीनि छविपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, तदनन्नतरं च 'गच्छेद्' यायात् यक्षा-देवाः समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता
For Private & Personal Use Only
www.jainelibrary.org