SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ उत्तराध्ययन-मूलसूत्रम्-१-२/९४ वृ. त्वमेव चाम्ब ! मातः हे इत्यामन्त्रणे ‘अलापी:' उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव 'विमाणय'त्ति विमंस्था विमुखं कृथा यक्षमागतं, यक्षाहतको 'हुत्ति खलु तातकोऽन्यमिदानीं 'विमार्गय' अन्वेषय तातकमिति मागधिकार्थः ।। पच्छा सा धिज्जाइणी भणइनि.[१३७] नवमास कुच्छीइ धालिया, पासवणे पुलिसे य महिए। धूया मे गेहिए हडे, सलणए असलणए य मे जायए। वृ. नव मासान् कुक्षौ धारिता या, प्रश्रवणं पुरीषं च मदितं यस्या इति गम्यते, 'धूय'त्ति दुहिताच, गम्यमानत्वात्तया, 'मे' मम 'गेहको' भर्ता 'हृतः' चौरितोऽतो हेतोः,शरणकमशरणकम्, अपकारित्वान्मे जातमिति मागभिकार्थः । अहवा एगेण धिज्जाइएण तलायं खणावियं, तत्थेव पालीए दसे देउलमारामो चेवायाओ, सो य चित्तूण अप्पनिज्जेहिं पुत्तेहिं तस्स चेव तलाए जन्ने मारिउं निज्जति, सो य जाईस्सरो निज्जमाणो अप्पनिज्जियाएभासाए बुब्बुयइ अप्पणा चेव सोयमाणो, जहा मम चेव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयनाणिना एगेन दीसति, तेन भणियंनि.[१३८] सयमेव य लुक्ख लोविया, अप्पानिया य वियड्डि खाणिया। ओवाइयलद्धओ य सि, किं छेला! बेबेति वाससी ? | वृ.स्वयमेव च-आत्मनैव च 'रुक्ख'त्ति सुब्लोपाद्धृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'वियडित्ति देशीवचनत: तडागिका खानिता, याचितस्य-प्रार्थितस्य प्राप्तेरुपरि देवेभ्यो देयमुपयाचितं तेनैवलब्धः-अवसर: दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक! वेवेति वाससि?-आरससीति मागधिकार्थः । ततो सो छगलको तेन पढिएणं तुण्हिक्को ठिओ, तेन धिज्जाइएण चिंतियं-किंपि पव्वइयगेण पढियं, तेन एस तुण्हिक्को ठिओ, तओ सो तवस्सिं भणति-किं भगवं! एस छगलको तुब्भेहिं पढियमेत्ते चेव तुण्हिक्कोठिओ, तेन साहुणा तस्स कहियं-जहा एस तुब्भ पिया, किमभिन्नाणं?, तेन भणियं-अहंपि जाणामि, किं पुण एसो कहिहिइ, तेन छगलगेण पुव्वभवे पुत्तेण समं निहाणगं निहियं, तं गंतूणं पाएहिं खडखडेइ, एयमभिन्नाणं, पच्छा तेन मुक्को, साहुसमीवे धम्म सोउण भत्तं पच्चक्खाएऊण देवलोयं गतो। एवं तेन सरणमिति काउंतडागारामे जण्णो य पवत्तिओ, तमेव असरणं जायं। एवंविधोऽत्र समवतार:-एवं तुम्हें अम्हे गया सरणं । इह च पूर्वकं मनुष्यजातेस्त्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यग्जातेरिति भावनीयम्। सो तहेव तस्स आहरणगाणि चित्तूण सिग्धं गंतुं समाढत्तो पंथे, नवरिं संजइं पासति मंडियंटिविडिक्कियं, तेन सा भण्णइनि.[१३९] कडए ते कुंडले य ते, अंजियक्खि ! तिलयते य ते । पवयणस्स उड्डाहकारिए ! दुट्ठा सेहि ! कताऽसि आगया? ॥ वृ. कटके च 'ते' तव कुण्डले च ते अञ्जिताक्षि ! तिलकश्च 'ते' त्वया कृतः, प्रवचनस्य उड्डाहकारिके ! दुष्टशिक्षिते कुतोऽस्यागतेति मागधिकार्थः ॥ दर्शनपरीक्षार्थं च साध्वीविकरणं । सैवमुक्ता सतीदमाहनि.[१४०] राईसरिसवमित्ताणि, परछिद्दानि पाससि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003332
Book TitleAgam Suttani Satikam Part 28 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages388
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy