________________
अध्ययनं-१, उद्देशकः - नि.९६]
५७ . एषा' अनन्तरोक्ता 'हेतुविशुद्धिः' प्राग्निरूपितशब्दार्था, अधुना 'दृष्टान्तः' प्राग्निरूपितशब्दार्थः, तथा 'तस्यैव च' दृष्टान्तस्य विशुद्धिः, किम्?-सूत्रे भणिता, उक्तैव स्फुटा' स्पष्टा॥ तच्चेदं सूत्रम्मू.(२) जहा दुमस्स पुप्फेसु, भमरो आवियइरसं।
न य पुष्पं किलामेई, सो अपीणेइ अप्पयं। -अत्राह-अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन विहाय सूत्रकृता दृष्टान्त एवोक्त इति ? उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम्, कृतं प्रसङ्गेन प्रकृतं - प्रस्तुमः । तत्र 'यथा' येन प्रकारेण 'द्रुमस्य' प्राग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुतये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपाजितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमरः' चतुरिन्द्रियविशेषः, किम्?-'आपिबति' मर्यादया पिबत्यापिवति, किम्?-रस्यत इति रसस्तं-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति, एतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति, उक्तंच 'सूत्रस्पर्शेत्वियमन्ये'ति। अधुना दृष्टान्तविशुद्धमाह-'न च' नैव 'पुष्पं' प्राग्निरूपितस्वरूपं 'क्लामयति' पीडयति, ‘स च' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति सूत्रसमुदायार्थः॥
अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति। तथा चाहनि.[९७] जह भमरोत्ति य एत्थं दिटुंतो होइ आहरणदेसे।
चंदमुहि दारिगेयं सोमत्तवहारण न सेसं॥ वृ.यथा भ्रमर इति च 'अत्र' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेषं-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ।। नि.[९८] एवं भमराहरणे अनिययवित्तित्तणं न सेसाणं।
गहणं दिटुंतविसुद्धि सुत्त भणियाइमा चऽना॥ वृ.एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं, गृह्यत इति शेषः, न 'शेषाणाम्' अविरत्यादीनां भ्रमरधर्माणां ग्रहणं, दृष्टान्त इति। एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनियुक्तौ नि.[९९] एत्थय भणिज्ज कोई समणाणं सुविहियाण।
पागोवजीविणोत्तिय लिप्पंतारंभदोसेणं॥ वृ.अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा-श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भवति-यदिहं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते 'सुविहिताना' मिति तपस्विनां, गृह्यन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इति-कृत्वा । लिप्यन्ते आरम्भदोषेण-आहारकरणक्रियाफलेनेत्यर्थः, तथा चलौकिका अप्याहु:
__ 'क्रयेण क्रायको हन्ति, उपभोगेन खादकः।
घातको वधचित्तेन, इत्येष त्रिविधो वधः॥' इति गाथार्थः॥ साम्प्रतमेतत्परि-हरणाय गुरुराहनि.[१००] वासइन तणस्स कए न तणं वड्डइ कए मयकुलाणं।
स
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org