________________
२३०
दशवैकालिक - मूलसूत्र - ९ / २ / ४४९
खमेह अवराहं मे, वइज्ज न पुणुत्ति अ ॥
वृ. एवं कायविनयमधिधाय वाग्विनयमाह
'संघट्टिय' स्पृष्ट्वा 'कायेन' देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्यं तथा 'उपधिनापि ' कल्पादिना कथंचित्संघट्टय मिथ्यादुष्कृतपुरःसरमभिवन्द्य 'क्षमस्व' सहस्व 'अपराधं' दोषं मे मन्दभाग्यस्यैवं 'वदेद्' ब्रूयात् 'न पुनरिति च' नाहमेनं भूयः करिष्यामीति सूत्रार्थः ॥ मू. (४५० ) दुग्गओ वा पओएणं, चोइओ वहई रहं ।
एवं दुबुद्धि किच्चाणं, वृत्तो वुत्तो पकुव्वई ॥ वृ. एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह
'दुर्गौरिव' गलिबलीवर्द्दवत् 'प्रतोदेन' आरादण्डलक्षणेन 'चोदितो' विद्धः सन् 'वहति' नयति कापि 'रथं' प्रतीतम्, 'एवं' दुर्गौरिव 'दुर्बुद्धिः' अहितावहवुद्धिः शिष्यः 'कृत्यानाम्' आचार्यादीनां ‘कृत्यानि वा' तदभिरुचित्तकार्याणि 'उक्त उक्तः ' पुनः पुनरभिहित इत्यर्थः, 'प्रकरोति' निष्पादयति प्रयुङ्कते चेति सूत्रार्थः ॥
मू. (४५१)
"आलवंते लवंते वा, न निसिज्जाइ पडिस्सुणे । मुत्तूण आसनं धीरो, सुस्सूसाए पडिस्सुणे ॥" कालं छंदोवयारं च, पडिलेहित्ता न हेउहिँ । तेन तेन उवाएणं, तं तं संपडिवायए ॥
मू. (४५२)
वृ. एवं च कृतान्यमूनि न शोभनानीत्यत: (आह) - 'कालं' शरदादिलक्षणं, 'छन्दः ' तदिच्छारूपम् ‘उपचारम्' आराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत् 'प्रत्युपेक्ष्य' ज्ञात्वा 'हेतुभिः ' यथानुरूपैः कारणैः किमित्याह तेन तेनोपायेन गृहस्थावर्जनादिना 'तत्तत्' पित्तहरादिरूपमशनादि संप्रतिपादयेत्, यथा काले शरदादौ पित्तहरादिभो-जनं प्रवातनिवातादिरूपा शय्या, इच्छानुलोभं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोभं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाद्युचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः ॥ मू. (४५३ )
Jain Education International
विवत्ती अविनीस्स, संपत्ती विनिअस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥
वृ. किंच - विपत्तिरविनीतस्य ज्ञानादिगुणानां संप्रात्पिर्विनीतस्य च ज्ञानादिगुणानामेव, 'यस्यैतत्' ज्ञानादि प्रास्यप्रासिद्धयम् 'उभयतः' उभयाभ्यां विनयाविनयाभ्यां सकाशात् भवतीत्येवं ‘ज्ञातम्' उपादेयं चैतदिति भवति 'शिक्षा' ग्रहणासेवनारू पाम् 'असौ' इत्थंभूतः अधिगच्छति प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः ॥
मू. (४५४ )
जे आवि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे ।
अदिट्ठधम्मे विनए अकोविए, असंविभागी न हु तस्स मुक्खो ॥ वृ. एतदेव दृढयन्नविनीतफलमाह - यश्चापि 'चेण्ड : ' प्रवजितोऽपि रोषण: 'ऋद्धिगौरवमतिः' ऋद्धिगौरवे अभिनिविष्टः 'पिशुनः' पृष्ठिमांसखादकः 'नरो' नरव्यञ्जनो न भावनरः 'साहसिकः' अकृत्यकरणपरः 'हीनप्रेषणः ' हीनगुर्वाज्ञापर 'अदृष्टधर्मा' सम्यगनुपलब्धश्रुतादि
For Private & Personal Use Only
www.jainelibrary.org