________________
१८४
दशवैकालिक-मूलसूत्रं-६/-/२७१ तु विधना वर्जयन् ‘संयमं' सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः॥ मू.(२७२) पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य।
अकप्पिअंन इच्छिज्जा, पडिगाहिज्ज कप्पिअं॥ वृ.एतदेव स्पष्टयति-'पिंड'न्ति सूत्रं, पिण्डंशय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात्, ‘कल्पिकं' यथोचित्तमिति सूत्रार्थः ।। मू.(२७३) जे निआगं ममायंति, कीअमुद्देसिआहडं।
वहं ते समनुजाणंति, इअ उत्तं महेसिणा॥ वृ. अकल्पिके दोषमाह-'जे'त्ति सूत्रं, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो 'नियागं'ति नित्यमामन्त्रितं पिण्डं 'ममायन्ती'ति परिगृह्णन्ति, तथा 'क्रीतमौद्देशिकाहृतम्' एतानि यथा क्षुल्लकाचारकथायां 'वधं' त्रसस्थावरादिघातं 'ते' द्रव्यसाध्वादयः अनुजानन्ति' दातृप्रवृत्त्युनुमोदनेन इत्युक्तं च 'महर्षिणा' वर्धमानेनेति सूत्रार्थः ।। मू. (२७४) तम्हा असणपाणाई, कीअमुद्देसिआहडं।
वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो । वृ.यस्मादेवं तम्ह'त्तिअसूत्रं, तस्मानदशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहतं वर्जयन्ति ‘स्थितात्मानो' महासत्त्वा 'निर्ग्रन्थाः' साधवो धर्मजीविनः' संयमैकजीविन इति सूत्रार्थः ॥ मू.(२७५) कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो। .
भुंजतो असनपानाई, आयारा परिभस्सइ । वृ. उक्तोऽकिल्पस्तदभिधानात्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह'कंसेसु'त्ति सूत्रं, 'कंसेषु' करोटकादिषु कंसपात्रेषु' तिलकादिषु 'कुण्डमोदेषु' हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि 'आचारात्' श्रमणसंबन्धिनः 'परिभ्रश्यति' अपैतीति सूत्रार्थः ॥ मू.(२७६) सीओदगसमारम्भे, मत्तधोअणछडणे।
जाइं छंनति (छिप्पंति) भूआई, दिट्ठो तत्थ असंजमो॥ वृ.कथमित्याह-'सीओदगं'ति सूत्रं, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते मुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा 'शीतोदकसमारम्भे' सचेतनोदकेन भाजनधावनारम्भे तथा 'मात्रकधावनोज्झने' कुण्डमोदादिषु क्षालनजलत्यागे यानि 'क्षिप्यन्ते' हिंस्यन्ते 'भूतानि' अप्कायादीनि सोऽन्न-गृहिभाजनभोजने 'दृष्ट' उपलब्धः केवलज्ञानभास्वता असंयमः तस्य भोक्तुरिति सूत्रार्थः॥ मू.(२७७) पच्छाकम्मं पुरेकम्म, सिआ तत्थ न कप्पइ ।
एअमटुं न भुंजंति, निग्गंथा गिहिभायणे॥ वृ.किंच -'पच्छाकम्मति सूत्रं, पश्चात्कर्म पुर:-कर्म स्यात्-तत्र कदाचिद्भवेद्गृहिभाजनभोजने, पश्चात्पुरःकर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्साधवो वयं पश्चाद्भोक्ष्याम इति पश्चात्कर्म व्यत्ययेन तु पुर:कर्म व्याचक्षते, एतच्च न कल्पते धर्मचारिणां, यतश्चैवमतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org