________________
१४९
अध्ययनं-५, उद्देशकः- १. [नि. २४५]
ओगासंफासुअंनच्चा, अणुनविअवोसिरे। वृ. विधिशेषमाह-'गोयरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्तु वर्षो मूत्रं वान धारयेत्, अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति। अस्य विषयोवृद्धसंप्रदायादवसेयः, सचायम्-पुव्वमेव साहुणा सन्नाकाइओवयोगं काऊण गोअरेपविसिअव्वं, कहिवंविनकओ कए वा पुणो होज्जा ताहे वच्चमुत्तं न धारेअव्वं, जओ मुत्तनिरोह चक्खुवघाओ भवति, वच्चनिरोहे जीविओवघाओ, असोहणा अ आयविराधना, जओ भणिअं --'सव्वत्थ संजम' मित्यादि । वित्थरओ जहा ओहनिज्जुत्तीए। इति सूत्रार्थः ॥ मू.(९५) नीअदुवारंतमसं. कुट्टगं परिवज्जए।
___ अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा वृ.तथा 'नीयदुवार'न्ति सूत्रं, 'नीचद्वारं' नीचनिर्गमप्रवेश 'तमस'मिति तमोवन्तं 'कोष्ठकम्' अपरकं परिर्जयेत् न तत्र भिक्षां गृह्णीयात्, सामान्यपेक्षया सर्व एवंविधो भवत्यत आह'अचक्षुर्विषयो यत्र' नचक्षुर्व्यापारो यत्रेत्यर्थः, अत्रदोषमाह-प्राणिनोदुष्प्रत्युपेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः॥ मू.(१६) जत्थ पुप्फाइंबीआई, विप्पन्नाई कुट्ठए।
अहुणोवलित्तं उल्लं, दट्टणं परिवज्जए वृ.किंच-'जत्थ'त्ति सूत्रं, यत्र 'पुष्पाणि' जातिपुष्पादीनि 'बीजानि' शालिबीजादिनी 'विप्रकीर्णानि' अनेकधा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः, कोष्ठके कोष्ठकद्वारे वा, तथा 'अधुनोपलिप्तं' साम्प्रतोपलिप्तम् 'आर्द्रम्' अशुष्कं कोष्ठकमन्यद्वा दष्टवा परिवर्जयेदूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति सूत्रार्थः।। मू.(९७) एलगंदारगं साणं, वच्छगं वावि कुट्ठए।
___ उलंधिआन पविसे, विउहित्ताण व संजए। वृ.किं च -'एलगं'ति सूत्रम्, 'एडकं' मेषं 'दारकं' बालं 'श्वानं' मण्डलं 'वत्सकंवापि' क्षुद्रवृषभलक्षणं कोष्टके उल्लङ्घय पद्भ्यां न प्रविशेत्, 'व्यूह्य वा' प्रेर्यवेत्यर्थः, संयतः' साधुः आत्मसंयमविराधनादोषाल्लाघवाच्चेति सूत्रार्थ ः॥ मू.(९८) असंसत्तंपलोइज्जा, नाइदूरा वलोअए।।
उप्फुलंन विनिज्झाए, निअट्टिग्ज अयंपिरो॥ वृ.इहैव विशेषमाह-'असंसत्तं' ति सूत्रम् 'असंसक्तं प्रलोकयेत्', न योषिहृदष्टेदृष्टिं मेलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, तथा 'नातिदूरंप्रलोकयेत्' दायकस्या-गमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा उत्फुल्लं' विकसितलोचनं 'नविणिज्जझाए'त्ति न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सतिअजल्पन्दीनवचनमनुच्चारयन्निति। मू.(९९) अइभूमिं न गच्छेज्जा, गोअरगओ मुनी।
कुलस्स भूमि जाणित्ता, मिअंभूमि परक्कमे॥ वृ.तथा-'अइभूमि नगच्छिज्जा' इति सूत्रम्, अतिभूमिन गच्छेद्-अननुज्ञातां गृहस्थैः, यत्रान्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org