________________
१०६
दशवैकालिक-मूलसूत्र-४/-/३२ समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअंमे अहिज्जिउंअज्झयणं धम्मपन्नती॥
वृ.व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानी षड्जीवनिकायाख्यमाभ्यते, अस्य चायम-- भिसंबन्धः-इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचार्, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स आचार: षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च -
"जीवनिकाएसु, जे वुहे संजए सया।
से चेव होइ विनेए, परमत्थेण संजए॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आहच भाष्यकार:भा.[५] जीवाहारो भण्णइ आयारो तेणिमंतुआयाम,।
छज्जीवणियज्झयणं तस्सऽहिगारा इमे होंति॥ वृ-जीवाधारोभण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवंतेनेदम्'आयातम्' अवसरप्राप्त, किं तदित्याह-षड्जीवनिकाध्ययनम्, अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाह-'तस्य' षड्जीवनिकाध्ययनस्यर्थाधिकाराः 'एते भवन्ति' वक्ष्यमाणलक्षणा इतिगाथार्थः। नि.[२१७] जीवाजीवाहिगमो चरित्तधम्मो तहेव जयणा य।
उवएसो धम्मफलं छज्जीवणियाइ अहिगारा॥ वृ.'जीवाजीवाभिगमो' जीवाजीवस्वरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृत्वा, स्वरूपे च सत्यंभिगम्यत इति भावः, तथा 'चारित्रधर्मः' प्राणातिपातादिनिवृत्तिरूपः, तथैव यतनाच' पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा उपदेशः' यथाऽऽत्मा न बध्यत इत्यादिविषयः, तथा 'धर्मफलम्' अनुत्तरज्ञानादि, एत्ते षड्जीवनिकाया अधिकारा इति गाथार्थः।
अत्रान्तरे गत उपक्रमः, निक्षेपमधिकृत्याहनि.[२१८] छज्जीवणियाए खलु निक्खेवो होइ नामनिप्फन्नो।
एएसिं तिण्हंपि उ पत्तेयपरूवणं वोच्छं॥ वृ.'षड्जीवनिकायाया:' प्रक्रान्तायाः खल्विति पूरणार्थो निपातः, निक्षेपो भवति नामनिष्पन्नः, षड्जीवनिकायित्ययमेव, यतश्चैवमत एतेषां 'त्रयाणामपि' षड्जीवनिकायपदानां 'प्रत्येक मिति एकमेकं प्रति प्ररूपणां सूत्रानुसारेण 'वक्ष्ये' अभिधास्य इति गाथार्थः।
तत्रै-कस्याभावेषण्णामभाव इत्येकप्ररूपणामाहनि.[२१९] नामंठवणा दविए माउगपयसंगहेक्कएचेव।
पज्जवभावे य तहा सत्तेए एक्कगा होंति॥ नि.[२२०] नामंठवणा दविए खेत्तेकाले तहेव भावे ।
एसो उछक्कगस्सा निक्खेवो छव्विहो होइ। वृ. इयं द्रुमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः ॥ साम्प्रतं द्वयादी विहाय षट्प्ररूपणामाह-तत्र नामस्थापने क्षुण्णे, द्रव्यषट्कं-षड्द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षापणालङ्कृतपुरुषलक्षणानि, क्षेत्रषट्कं--पाकाशाप्रदेशाः, यद्वा भरतादीनि, कालषट्कं-षट्समयाः षड्ऋतवः, तथैव भावे चे'ति भावषट्कं-षड्भावा औदयिकादयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org