________________
मलं.२८८ रस्थापितास्तः किं कर्त्तव्यमत आहमू.(२८९) जइ अब्भास गमनं दृरे गंतु दुगाउयं पसे।
तवि असंथरमाणा इंती अहवा विसज्जति॥ । वृ. यदि अभ्यास' आसन्न गच्छस्ततस्ते गमणं'ति गच्छसमीपमेव गच्छन्ति. 'रे'त्ति अथ दूरे गच्छस्तता गन्तुं द्विगव्यूतं गत्वा क्रांशद्वयं किं ? - पेस'त्ति एकं श्रमणं गच्छसमीप प्रेषयन्ति. 'तवि असंथरमाणा इंति' 'तेऽपि' गच्छगताः साधवः असंस्तरमाणाः' अतृप्ताः सन्तः किं कुर्वन्ति ? - 'एंति' आगच्छन्ति.क?-यत्रतेसाधवो भिक्षयागृहीतया तिष्ठन्ति. अथचतृप्तास्ततस्तंसाधुं विसर्जयन्ति. यद्तपर्याप्तमस्माकं. यूयं भक्षयित्वाऽऽगच्छत। संगारत्ति दारं व्याख्यातं. तत्प्रसङ्गायातं च व्याख्यातम्.
इदानी वसतिद्वारमच्यते. तत्प्रतिपादनायेदमाहमू. (२९०) पढमवियाए गमनं गहणं पडिलहणा पवसा उ।
काले संघाडेगा वासंथरंताण तह चव ॥ वृ. पढमत्ति तस्यां च वसती गमनं' प्राप्तिः कदाचित्प्रथमपामध्यां भवति कदाचिच्च बिति-याए'त्ति द्वितीयपासण्या गमनं प्राप्तिरित्यर्थः। गहणं तिदंडउंछयणदारयचिलिमिाणकृत्वाग्रहणंवृषभा:प्रविशन्तिा पुनश्च पडिलहणा' तांवसतिप्रमार्जयन्ति, प्रवेसो'त्तिततोगच्छःप्रविशति. काले तिकदाचिभिक्षाकाल एव प्राप्तास्ततश्चको विधिः?,अत आह-सङ्घाटकएको वसतिप्रमार्जयति, अन्येभिक्षार्थव्रजन्ति। एगोवत्ति यदा सङ्घाटको नपर्याप्यते तदाएकोगीतार्थो वसतिप्रत्युपेक्षणार्थ प्रेष्यते. यदातुपुनरेकोऽपिनपर्याप्यते तदा किम् ? - असंथरंताणं' अनुघट्टताणं अतृप्यन्तःसर्व एवाटन्ति, यातु वसतिः पूर्वलब्धातांकथमन्विषन्ति?. 'तहचेवत्तियथाभिक्षामन्विषन्तिएवंवसतिमपिसर्वपूर्वप्रत्युपेक्षितामन्विषन्ति,अन्विष्यचतंत्रवप्रविशन्ति। यदातुपूर्वप्रत्युपेक्षितायावसतेाघातोजातस्तदाऽपि तहचेवत्तितथाहिभिक्षामार्गयन्तितथावसतिमपि, लब्धायां च तत्रैव तरस्परं हिण्डन्तः कथयन्ति, वसहीए निअट्टिअव्वंति।
इदानीं 'पढमबिझ्याए'त्ति इदं द्वारं भाष्यकृत् व्याख्यानयन्नाह. मू. (२९१) पढमबितियाए गमनं बाहिं ठाणं न चिलिमिणी दारे। धित्तूण इंति वसहा वसहिं पडिलहिउंपव्विं ।।
[भा. ९४] वृ.प्रथमपासष्यां गमनं प्राप्तिर्भवतितत्रक्षेत्रे.कदाचिदद्वतीयायांप्राप्तिस्ततःविधिरित्यत आह-'बाहिं ठाणं च' बहिंग्व तावदवस्थानं कुर्वन्ति, स्थिताश्चोत्तरकालं ततथिलिमिणी-जवनिका दवरिकांश्च गृहीत्वा प्रविशन्ति वमता वृषभाः ग्रहणद्वारं व्याख्यातम। किं कर्तुं ? - वसतिं प्रत्युपक्षितुं वसतिप्रत्युपक्षणार्थं प्राग वृषभा गृहीतचिलिमलिन्युपकरणा आगच्छन्ति. 'पडिलहण'त्ति द्वार भणितं । एवं तावत्पूर्वप्रत्युपक्षितायां वसता विधिः. यदा तु पुनः पूर्वप्रत्युपक्षिताया व्याघातस्तदा__ मू. (२९२) वाघाए अन्नं मग्गिऊण चिलिमिणिपमज्जणा वसहे।
पत्ताण मिक्खवेलं संघाडेगो परिणआवा।। वृ.पूर्वप्रत्युपेक्षितायावसतेयाघात सति अन्यांवयतिमार्गयित्वाततःकिश्चित चिलिमिणि-पमज्जणा वसह त्ति ततो वृषभाथिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति । पत्ताण भिक्खवेलं' यदा त पुनर्भिक्षावेलायामव प्राप्तास्तदा किं कर्त्तव्यं? -कालत्तिभणितं. संघाडे'त्ति सङ्घाटका वसतिपयत्युपेक्षणार्थं प्रष्यत. 'संघाडत्ति भणिअं. 'एगा व त्ति सङ्घाटकभाव एका वा प्रेष्यते. किंविशिष्टः ? - परिणतः' गीतार्थः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org