________________
३९६
पिण्डनिर्युक्तिः- मूलसूत्रं
संसक्तादिदोषाणामभिधानेऽपि यदभ्योऽप्यत्र संसत्तणय दव्वेणलित्तहत्या यलित्तमत्ताय' इत्याद्यभिधानं तदशेषदायकदो पाणामेकत्री पदर्शनार्थमित्यदोषः । सम्प्रत्यं तेषामेव दायकानापवादमधिकृत्य वर्जनावर्जनविभागमाह
मू. (६२० )
एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं । सिंची अग्गहणं तव्विवरी भवे गहणं ।।
वृ. एतेषां बालादीनां दायकानां मध्ये केषाञ्चिन्मूलत आरभ्य पञ्चशितिसङ्गयानां ग्रहणं भजनीयं. कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते, शेषकालं नेति, तथा केपाञ्चिचत षटकायव्यग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं भिक्षायाः, 'तद्विषरीते तु' बालादिविपरीते तु दातर भवग्रहणं । सम्प्रति बालादीनां हस्ताद्मिक्षाग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह
मू. (६२१)
कब्वट्टिग अप्पाहण दिने अनन्न गहण पज्जतं । खंतिय मग्गणदिने उड्डाह पओस चारमडा ॥
वृ. काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्या इति निजपुत्रिकाम अप्पाहिऊणं' तिसन्दिस्य भक्तं गृहीत्वा क्षेत्रं जगाम गतायां तस्यां कोऽपि साधुसङ्गाटको भिक्षार्थपागतः तया च बालिकया तस्मै तण्डुलादना वितीर्णः, सोऽपि च सङ्घाटकमुख्यः साधुस्तां बालिकां मुग्धतरामगवत्य लाम्पटयतो भूयो भूय उवाच - पुनर्देहि पुनर्देहीति, ततस्तया समस्तोऽप्योदनो दत्तः, ततएवमेवमुद्गघृतक्रदध्यादिकमपि, अपराह्णे च समागता जननी, उपविष्टा भोजनाय, भणिता च निजपुत्रिका - देहि पुत्रि । मह्यमोदनमिति, साऽवोचत् - दत्तः समस्तोऽप्योदनः साधवेः साऽब्रबीत्-शोभनं कृतवती. मुद्रान मं देहि, साप्राह- मुद्रा अपि साधवे सर्वे प्रदत्ताः, एवं च यद्यत् किमपि सा चायते तत्सर्वं साधवे दत्तमिति ब्रवीति, ततः पर्यन्ते काञ्जिकमात्रमयात्त, तदपि बालिका भणति साधवे दत्तमिति, ततः साऽभिनश्राद्धिका रुष्टा सती पुत्रिकामेपवदति- किमिति त्वया सर्वं साधवे प्रदत्तं ?, सा ब्रूतेसाधूर्भूयोभूयोऽयाचतततो मया सर्वमदायि, ततः सा साधोरुपरिकोपावेशमाविशन्तीसूरीणामन्तिकामगत्, अचकथच्च सकलमपि साधुवृत्तान्तं, यथा भवदीयः साधुरित्थमित्यमत्पुत्रिकायाः सकाशाद्यचित्वायाचित्वा सर्वमोदिनादिकमानीतवानिति, एवं तस्यां महत्ता शब्देन कथपन्त्यां शब्दश्रवणतः प्रातिवेश्मिकमजनोऽन्योपि च परम्परया भूयान्मिलितो ज्ञातच सर्वैरपि साधुवृत्तान्तः ततो विदधति तेऽपि कोपावेशतः साधूनामर्णवादंनूनममी साधुवेषविडम्बिनचारभटा इव लुण्टाका न साधुसत्ता इति, ततः प्रवचनावर्णवांदापनोदाय सूरिभिस्तस्याः सर्वजनस्य च समक्षं स साधुर्निर्भत्स्र्योपकरणं च सकलमागृह्य वसतेर्निष्काशितः, तत एवं तस्मिन्निष्काशिते श्राविकायाः कोपः शममगमत्, ततः सूरीणां क्षमाश्रमणमादायोक्त वती - भगवन् । मा मन्निमित्तमेष निष्कारयतां, क्षमस्वकं मापराधमिति तनां भूयोऽपि यथावत्साधुः शिक्षित्वा प्रवेशितः । सूत्रं सुगम | नवरम उड्डाह ओस चारभडा' इति लोके ग्रहः ततो लोकस्य प्रद्वेषभावतश्रारभटा इव लुण्टका अमी न साधव इत्यवर्णवादः । यत एवं बालादिभक्षाग्रहणं दोषास्तता बालान्न ग्राह्यमिति ।
मू. (६२२)
थेरो गनंतलाला कंपनहत्थो पडिन वा देता ।
अपहूनि च अचियत्तं एयगर वा उभय ओ वा ॥
वृ. अत्यन्तस्थविरोहिप्रायां गलल्लालो भवति, ततोदेयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणं लोके जुगुप्सा, तथा कम्पमानहस्तो भवति ननां हस्तकम्पनवशादेयं वस्तु भूमौ निपतति, तथा च षड्जीवनिकायविराधना, तथा स्वयं वा स्थविरो दन्निपतेत्, तथा च सति तस्य पीडा भूम्याश्रितषड्जीव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org