________________
पिण्डनियुक्तिः-मूलसूत्रं अत्रजातावेकवचनं, तेन तिसश्रतुर्भङ्गयो भवन्तीति द्रष्टव्यं, तत्रैका सचित्तमिश्रपदाभ्यां, द्वित्तीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्राचित्तपदाभ्यां तत्र सचित्तन सचित्तं पिहितं. मिश्रण सचित्तं. सचित्तेन मिश्र, मिश्रेणमिश्रमितिप्रथमाचतुर्भङ्गी, तथासचित्तेनसचित्तंपिहितम्,अचित्तेनसचित्तं, सचित्तेनाचित्तम्, अचित्तेनाचित्तमिति द्वितीया चतुर्भङ्गी, तथा मिश्रेणं मिश्रं पिहतिं, मिश्रेणाचित्तम्, अचित्तेन मिश्रम, अचित्तेनाचित्तमिति तृतीया। तत्र गाथापर्यन्ततुशब्दवचनात प्रथमचतुर्भङ्गया सर्वेष्वपि भङ्गेषु न कल्पते, द्वितीयतृतीयचतुर्भङ्गिकयोस्तु प्रत्येकमादिमेषु २ त्रिषु भङ्गेषु न कल्पते इत्यर्थः, चरमे तु भङ्गे भजना, सा च 'गुरुगुरुणे'त्यादिना स्वयमेव वक्ष्यति। सम्प्रति चतुर्भङ्गीत्रयाविषयावान्तरभङ्गकथनेऽतिदेशमाहम. (६०१) जह चेव निक्खित्ते संजोगा चेव होंतिभंगाय।
. एमेव य पिहियमवि नाणत्तमिणं तइयभंगे॥ व.यथैव निक्षिप्त' इतिनिक्षिप्तद्वारेसचित्ताचित्तमिश्राणांसंयोगा:प्रागुक्ताःयथैवचसचित्तपृथिवीकायः सचित्तपृथिवीकास्योपरिनिक्षिप्तइत्येवंस्वस्थानपरस्थानापेक्षयाचतुर्भङ्गीत्रयभङ्गेश्वकैकस्मिन्भङ्गेषटत्रिंशत षत्रिंशभेदा उक्ताः, सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि तथाऽत्रापि पिहितद्वारे द्रष्टव्याः, तथाहि-प्रागिवात्रापि चतुर्भङ्गीत्रयम्, एकैकस्मिंश्च भङ्गे सचित्तः पृथिवीकायः सचित्तपृथिवीकायेन पिहित इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षटत्रिंशत् षट्त्रिंशभेदाः सर्वसङ्गयया (शतानि) चत्वारि द्वात्रिंशदधिकानि भङ्गानां । नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येकं तृतीये भङ्गेऽनन्तरपरम्परमार्गणविद्यो निक्षिप्तद्वारादिदं वक्ष्यमाणंनानात्वमवसेयं, निक्षिप्तेऽन्येनप्रकारेणानन्तरपरम्परमार्गणाकृताअनत्यन्येन प्रकारेण करिष्यते इतिभावः। तत्रसचित्तपृथिवीकायेनावष्टब्धं मण्डकादिसचित्तपृथिवीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाऽवष्टभंमोदकादि सचित्ताप्कायानन्तरपिहितंहिमादिगर्भपिठरादिनापिहितंसचित्ताप्कायपरम्परपिहित।सचित्ततेजस्कायादिपिहितमनन्तरं परम्परं च गाथाद्वयेनाहमू. (६०२) अंगारधूवियाई अनंतरो संतरो सरावाई।
तत्थेव अइर वाऊ परंपरं बत्थिणा पिहिए। मू. (६०३) अइरंफलाइपिहितं वर्णमि इयरंतु छब्बपिठराई।
कच्छवसंचाराई अनंतरानंतरे छट्टे॥ वृ.इहायदास्थाल्यादौसंस्वेदिमानांमध्येऽङ्गारस्थायपित्वाहिङ्ग्वादिनावासोदीयतेतदातेनाङ्गारेण केषाश्चित्संस्वेदिमादीनांसंस्पर्शोऽस्तीतिताअनन्तरपिहिताः,आदिशब्दाश्चनकादिकंमुर्मुरादिप्तिमनन्तरपिहितमवगन्तव्यम.अङ्गारभूतनशरावादिनास्थगितंपिठरांदिपरम्परपिहित तथा तत्रव' अङ्गारपितादी 'अइर'त्ति अतिरहितमनन्तरपिहितंवायाद्रष्टव्यं. 'यत्रानिस्तत्रवायु'रितिवचनात.समीरणभृतेनतुबस्तिना. उपलक्षणमतत, बस्तितिप्रभृतिना पिहितंपरम्परपिहितमवसेयं तथा वन' वनस्पतिकायविषय फलादिना 'अइर'त्तिअतिरोहितनपिहितमनन्तरपिहितं. छब्बपिठरादौ' छब्बकस्थाल्यादीस्थितेनफलादिनापिहितम 'इयरंति परम्परापिहितं । तथा त्रसे' त्रसकायविषये कच्छपेन सधारादिना च-कीटिकापङ्क्त्यादिना यत्पिहितं तदनन्तरपिहितं. कच्छपसञ्चारादिगर्भपिठरादिना पिहितं परम्परपिहित्तम्, इहानन्तरपिहित. मकल्प्यं, परम्परपिहितं तु यतनया ग्राह्य । यदक्तं - 'चरमेभंगमि भयणा उ' इति, तडाख्यानयन्नाह.
मू. (६०४) गुरु गुरुणा गुरु लहणा लहयं गुरुएण दोऽवि लहुयाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org