________________
पिण्डनियुक्तिः मूलसूत्रं त्रिप्रकाराचिकित्साज्ञातव्या, तद्यथा-केनापिरोगिणारोगप्रतीकारंसाधुःपृष्टःसन्नाह किमहवैद्यः?. एतावता चकिमुक्तं भवति? -वैद्यस्यसमीपेगन्त्वाचिकित्साप्रष्टच्या इत्यबुधवोधनादेकाचिकित्सा,अथवारोगिणः पृष्टः सन्नेवमाह-प्रमाप्येवंधियो व्याधिरासीत्, सचामुकेन भेषजेनोपशान्तिगमत्, एषा द्वितीया चिकित्सा, अथवावैद्यतया-वैधीभूयासाक्षाश्चिकित्सांकरोति, एषातृतीया।इहायेद्वेचिकित्सेसूक्ष्मे,तृतीयातुबादरा । मू. (४९५) भिक्खाइ गओ रोगी किं विज्जोऽहंति पुच्छिओ भणइ।
अत्थावत्तीऍ क्या अबुहाणं बोहणा एवं॥ वृ. 'भिक्षादौ' भिक्षादिनिमित्तं गतःसन् ‘रोगीति अत्र तृतीयार्थे प्रथमा रोगिणा पृष्टः सन्नाह- किमहं . वैद्यः? येनकथयामि, एवंचोक्ते सति अर्थापक्तया' सामर्थ्यादबुधानां-वैद्यस्यपार्श्वगत्वाचिकित्साकार्यते इत्यजानतंबोधना-अनन्तरोक्तस्यार्थस्य ज्ञापना भवति। द्वितीयां व्याख्यानयतिमू. (४९६) एरिसयं चिय दक्खं भेसज्जेण अमगेनपउणं मे।
सहसुपन्नं व रुयं वोरभा अठ्ठमाईहिं॥ वृ. एतादृशमेव 'दुखः' दुःखकारणभूतं गवाद्यमुकेन भेषजेन ‘प्रगुणं' नष्टवेदनमभूत, तथा वयं 'सहसोत्पन्नाम' अकस्मादत्पन्नां रुजष्टमादिभिर्वारयामः। 'तैत्थोपन्नं रोगं अट्ठमेन निवारए' इत्यादि परममुनिवचनप्रामाण्यात्, तस्माद्भवताऽपि तथा कर्त्तव्यमिति भावः। तृतीयां चिकित्सां विपञ्चयितुमाहमू. (४९७) संसोधन संसमणं नियाणपरिवज्जणं च जंतत्थ।
आगंतु धाउखोभे य आमए कुणइ किरियं तु॥ वृ. आगन्तुके धातुक्षोभे च सूचनात्सूत्र भितिकृत्वा धातुभोजने चाऽऽऽमये-रोगे समुत्पन्ने सति तत्र यत्क्रियां करोति, नद्यथा-संशोधनहरीतक्यादिदानेन पित्ताद्युपशमनं, तथा निदानपरिवर्जन' रोगकारणपरिवर्जनं च, एवा तृतीया चिकित्सा। अत्र दोषानाहमू. (४९८) अस्संजमजोगाणं पसंधणं कायघाय अयगोलो।
दुब्बलवग्धाहरणं अच्युदये गिण्हणुड्डाहे॥ वृ. 'असंयमयोगानां' सावधव्यापाराणां ‘पसन्धनं' सातत्येन प्रवर्त्तनमिदं चिकित्साकरणं यतो गृहस्थस्तप्तायोगोलकसमानः ततस्तेन नीरोगीभूतेन ये कायघाता यावज्जीवं प्रवर्त्यन्ते ते सर्वेऽपि साधुचिकित्साप्रवर्तिता इति चिकित्साकरणं सातत्येनासंयमयोगानां निबन्धनम । तथा चात्र दुर्बलव्याघ्नदृष्टान्ता-यथाऽटव्यामान्ध्यनभक्ष्यप्रप्राप्नुवनदुर्बलोव्याघ केनाप्यान्ध्यापनयनायचिकित्स्यते, चिकित्सितश्चप्रगुणीभूतः, प्रथमतस्तस्यैववैद्यस्यविघातंकरांति,ततःशेषाणांबहूनांजीवानाम, एवमेषोऽपि गृहस्थ- साधुना चिकित्स्यमानः साधाः संयमप्राणान हन्ति, शंषाँच पृथिवीकायादीनिति यदि पुनः कथमपि चिकित्स्यमानस्यापि तस्यातिशयन रोगस्योदयः-प्रादर्भावा भवति, ततोऽहमनेनातिशयन रोगीकृत इति आतकोपोराजकुलादा ग्राह्यति,तथाचसति उड्डाहः-प्रवचनस्यमालिन्यमिति। उक्तंचिकित्साद्वारंअधुना कोधादिशरचतुष्टयंविवक्षुःप्रथमतःक्रोधादिपिण्डदृष्टान्तानांनगराणिक्रोधायुत्पतेः कारणानिचप्रतिपादयतिमू. (४९९) हत्थकप्प गिरिफुल्लिय रायगिहं खलु तहेव चंपाय।
कडधयपुन्ने इट्टग लङ्ग तह सीहकेसरए। वृ. क्रोधपिण्डदृष्टान्तस्य नगरं हस्तकल्पं, मानपिण्डदृष्टान्तस्य गिरिपुष्पितं. मायापिण्डदृष्टान्तस्य राजगृहं,लोभपिण्डदृष्टान्त्स्यचम्पा तथाकृतानधृतपूर्णानलभमानस्यक्रोधोत्पतिः, सेवकिकाअलभमानस्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org