________________
३६६
पिण्डनिर्युक्तिः- मूलसूत्र
अवश्यमेष विरूद्धकर्मसमाचारीतिविनिपात्यः, तत एवं विचिन्त्य वडवाया गर्भः पाटितः, पातितः परिस्फुरन्, पञ्चपुण्ड्रः किशोरः, ततस्तं दृष्ट्वा सञ्जतकोपोपशमः साधुमवादीत्-यदीदं न भवेत्तर्हि त्वमपि न भवेरिति । म. (४७३) दूरा भोण गागि आगओ परिनयस्स पश्चणि । पुच्छा समणे कहणं साइयंकार सुमिणाई ॥ कोवो वडवागब्भं च पुच्छिओ पंचपुंडमाहंसु । फालदिट्ठे जइ नेव तो तुहं अवितहं कड़ वा ॥
मू. (४७४)
वृ. सुगमं । नवरं । 'पञ्चोणी' सन्मुखागमन, 'साइयंकार' त्ति सप्रत्ययं स्वप्नादि, अपि च- अत्र साधुना समत्पयकयनेनात्मनो वधः पारदारिकत्वं च दूषणं परिहृतं, कति पुनरेवंविधाः 'अवितथं ' निमित्तं कथयिष्यन्ति ?, तस्मात्सर्वथा साधुना निमित्तं न प्रयोक्तव्यमिति । उक्तं निमित्तद्वारं, साम्प्रतमाजीवद्वारंमू. (४७५) कुण कम्मे सिप्पे आजीवणा उ पंचविहा । सूयाऍ असूया व अप्पान केहेहि एक्केके ।
वृ. आजीवना पञ्चविद्या, तद्यथा - 'जातिविषया' जातिमाजीवनीकरोतीत्यर्थः, एवं कुलविषया गणविषया ॥ कर्मविषयाशिल्पविषयाच. साचाऽऽजीवनैकैकस्मिनभेदेद्विधा. तद्यथा- -सूचयाऽऽत्मानं कथयति, असूचया च, तत्र 'सूचा' वचनभङ्गिविशेषण कथनं 'असूचा' स्फुटवचनेन । तत्र जात्यादीनां लक्षणमाहमू. (४७६) विभाग मल्लाइ कम्म किसिमाई । तुलाई सिप्पऽणावज्जगं च कंमेयराऽऽवज्जं ॥
वृ. जातिकुले ‘विभाषा' विविधंभाषणं कार्यं, तच्चैव-जातिः - ब्राह्मणादिका कुलम् - उग्रादि, अथवामातुः समुत्या जातिः पितृसमुत्थं कुलं । 'गणः ' मल्लुदिवृन्दं, कर्म- कृष्यादि, 'शिल्पं ' तूर्णादि - तूर्णनसीवनप्रभृति, अथवा 'अनावर्जकम्' अप्रीत्युत्पादकं कर्म इतरत्तु ‘आवर्जकं' प्रीत्युत्पादकं शिल्पम्, अन्ये त्वाहुःअनाचार्योपदिष्टंकर्मआचार्योपदिष्टं तुशिल्पमिति । तथाह साधुः सूचया स्वजातिप्रकटनाज्जातिमुपजीवतिहोमायवितहकरणे नज्जइजह सोत्तियस्स पुत्तोत्ति ।
मू. (४७७)
वसिओ वेस गुरुकुले आयरियगुणे व सूएइ ॥
वृ. साधुर्भिक्षार्थमटन् ब्राह्मणगृहे प्रविष्टः 'संस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्वा तदभिमुखं प्रति स्वजातिप्रकटनायजन्पति-होमादिकियाणामवितथकरणे एष तव तव पुत्रो ज्ञायते यथा श्रोत्रियस्य पुत्रइति. यदिवोषित एवं सम्यग्गुरुकुले इति ज्ञायते, अथवा सूचयत्येष तव पुत्र आत्मन आचार्यगुणान् ततो नियमादेष महानाचार्यो भविष्यतीति । तत एवमुक्ते स ब्राह्मणो वदति - साधो । त्वमवश्यं ब्राह्मणां येनेत्थं होमादीनामवितथत्वं जानासि साघुचे माननावतिष्ठित, एतच सूचया स्वजातिप्रकटनम् । अत्र चानेके दोषाः, तथाहि यदि स ब्राह्मणां भद्रकस्तर्हि स्वजातिपक्षपाततः प्रभूतमाहारादिकं दापयति, तदपि च जात्युपजीवनिमित्तमिति भगवता प्रतिषिद्धम्, अथ प्रान्तस्तर्हि भ्रष्टोऽयं पापात्मा ब्राह्मण्यं परित्यक्तमिति विचिन्त्य स्वगृहनिष्कासनादिकरोति, असूचयातु जात्या जीवनंपृष्टोऽपृष्टो वाऽऽहारार्थं स्वजाति प्रकटयतियथाऽहं ब्राह्मण इति, तत्राप्यनन्तरोक्ता एव दोषाः, क्षत्रियादिजातिष्वपि, एवं कुलादिष्वपि, भावनीयम् । मू. (४७८) सम्ममसम्मा किरिया अनेन ऊनाऽहिया व विवरीया ।
समिहामंताहुइठाणजागकाले य घोसाई ॥
वृ. साधुर्भिभार्थमटन क्वचिद् ब्राह्मणगृहे प्रविष्टः संस्तस्य पुत्रं होमादिक्रियाः कुर्वाणं दृष्ट्वा पितरं प्रति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International