________________
पिण्डनियुक्तिः मूलसूत्रं
द्विधा, तद्यवा-प्रकटा छन्ना च, तत्र सातवमाता सवा तव पिता एवं भणति-सन्देशंकथयति, साप्रकटा या तुतं सन्देशं छन्नवचनेन कवयति साछन्ना। एनमेवार्थं सविशेष व्यक्तीकरोतिमू. (४६४) एक्केक्कावि य द्विहा पागड छन्ना य छन्न दविहाउ।
लोगुत्तरि तत्थेगा बीया पुन उभयपक्खेऽवि॥ वृ. इह दूतीत्वसमाचरणमपि दूती, साऽपि चैकेका स्वग्रामविषया परग्रामविषया च द्विधा, तद्यथाप्रकटा छन्ना च. तत्र छन्ना पुनरपि द्विधा, तद्यथा-एका लोकोत्तरे' लोकोत्तर एव, द्वितीयसङ्घाटकसाधारेपि गुप्ता -इत्यर्थः । द्वितीया पुनरुभयपक्षेऽपि. लोके लोकोत्तरे च, पार्श्ववर्तिनो जनस्य सङ्घाटकसत्कद्वितीयसाधोरपिच गुप्तेति भावः। स्वग्रामपरग्रामविषयां प्रकटां दतीमाहमू. (४६५) भिक्खाई वच्चंते अप्पाहणि नेइ खंतियाईणं।
साते अमगं माया सो व पिया ते इमं भणइ॥ वृ. भिक्षादी भिक्षादिनिमित्तं चेत्यर्थः,व्रजस्तस्यैव ग्रामस्यसत्केपाटकान्तरेपरग्रामेवा खंतियाईणं' जनन्यादीनाम् अप्पाहणिं' सन्देशंकथयति. यथासातेमाताऽमुकंभणति.सवातेपिताइदंभणति। सम्प्रति स्वग्रामपरग्रामविषयां लोकोत्तरे छन्नां दूतीमाह-नाम् ‘अप्पाहणिं' सन्देशं कथयति, यथा सा ते माताऽमुक्तंभणति, सवा ते पिता इदं भणति। सम्प्रति खप्रमापरग्रामविषयां लोकोत्तरे छन्ना दूतीमाहमू. (४६६) दूइत्तं खुगरहियं अप्पाहिउ बिझ्यपच्चया भणति।
अविकोविया सुया ते जा आह इमं भणसु खंति॥ वृ.कोऽपिसाधुःकस्याश्चित्पुत्रिकया 'अप्पाहितः' सन्दिष्टःसन् एव विचिन्तयतिदतीत्वंखलुगहिंत, सावद्यत्वात्. तत एवं विचिन्त्ययात्-द्वितीयसङ्गाटकसाधुर्मामांदूतीदोषदुष्टंज्ञासीदित्येवमर्थंभङ्गयन्तरेणेदं भणति-यथा अविकोविदा' अकुशलाजनिशासनेवातवसुतायाआह-इदंभणमदीयां खंति' जननीमिति, साऽप्यवगतार्थसन्देशिका द्वतिय सङ्गाटकसाधुचित्तरक्षणार्थमेवं भणति-वारियिष्यामि तां निजसुतां येन पुनरेवं न सन्दिशतीति। सम्प्रति स्वग्रामविषयामुभयपक्षप्रच्छन्नां दूतीमाहम. (४६७) उभयेऽवियपच्छन्ना खंत । कहिज्जाहि खंतियाएँ तुम।
तंतह संजायंति त तहेव अहतं करेज्जासि॥ वृ. उभयस्मिन्नपिच' लोकलोकोत्तररूपेप्रक्षेप्रच्छन्नादूतीयं, यथा खंत त्तिविभक्तिलोपातवन्तस्यपितरथवा खन्तिकायाः'जनन्यास्त्वंकथय तथातदविदितंविवक्षितंकार्यतथैवसनातम.अथवातद्विवक्षितं तथैव कुर्याः। सम्प्रति प्रकटं परग्रामदूतीत्वमाश्रित्य दोषान् दृष्टान्तेनोपदर्शयति. मू. (४६८) गामाण दोण्ह वर सेज्जायरि घूयं तत्थ खंतस्य।
वहपरिणय खंतऽज्झत्थ(प्पाह) णं वनाएकए जुद्धं । मू. (४६९) जामाइपुत्तपइमारणं च केन कहियंति जनवाओ।
जामाइपुत्तहपइमारएण खंतेण मे सिट्ठ॥ वृ.विस्ताणां नामग्रामः तस्यापकण्ट गाकुलाभिधो ग्रामः वस्तिर्णग्रामचधनदत्ता नामकुटुम्बी, तस्य भार्या प्रिय भतिः, तस्या दुहिता देवकी, सा चतस्मिन्नेव ग्रामे सुंदरेम परिणी, तस्याः पुत्रो बलिष्ठो, दुहिता रेवतिः,साचगोकुलग्रामेसङ्गमेनपरिणिन्ये, प्रियमतिचायुःक्षयात्पश्चत्वमुपगता,धमदत्तोऽपिसंसारभयभीतः प्रवज्यामग्राहीद, गुरुमिश्च सार्द्ध विहरति । ततः कालान्तरे पुनरपि यथाविहारक्रमं तत्रैव ग्रामे समागतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org