________________
मूलं-४४३
वृ. क्षीर' क्षीरविषये एका धात्री या स्तन्यं पाययति, द्वितीया मज्जनविषया, तृतीया मण्डनविषया, चतुर्थी क्रीडनधात्री, पञ्चम्यङ्कधात्री। एककाऽपि च द्विधा, तद्यथा-स्वयं करण कारणे च. तथाहि-या स्वयं स्तन्यंपाययति बालकंसास्वयंकरणे क्षीरधात्री, यात्वन्ययापाययतिसाकारणे, एवं मज्जनादिधात्र्योऽपि भाव-नीयाः। सम्प्रति धात्रीशब्दस्य व्युत्पत्तिमाहमू. (४४४) धारेइ धीयए वा धयंति वा तमिति तेण धाई उ।
जहविहवं आसिपुरा खीराई पंच धाईओ॥ वृ. धारयति बालकमिति धात्री, यद्वा धीयते भाटकप्रदानेन ध्रि(धी)यते' पोष्यते इति धात्री, अथवा "धयन्ति पिबन्तिबालकास्तामितिधात्री, धात्री तिनिपातनसूत्राद्रूपनिष्पत्तिः, ताश्चधान्यः पुरा पूर्वस्मिन् काले यथाविभवं' विभवानुसारेण क्षीरादिविषया बालकयोग्याः पञ्च आसन सम्प्रति तथारूपविभवाभावेन तान दृश्यन्ते । तत्र यथा स्तन्यदापनधात्रीत्वं साधुः करोति तथा दर्शयतिमू. (४४५) खाराहारा रोवइ मज्झ कयासाय दहिणं पिज्जे ।
पच्छा व मज्झ दाही अलं व भुज्जा व एकामि।। व. पूर्वपरिचिते गृहे साधुर्भिक्षार्थं प्रविष्टः सन रूदन्तं बालकं दृष्ट्रा तज्जननीमेवमाह-एष बालोऽद्यापि क्षीराहारस्ततःक्षीरमन्तरेणावसीदन् रोदिति' आरटति,तस्मान्मह्यंकृताशाय-विहितभिक्षालाभमनोरथाय झटित्येव भिक्षादेहि. पश्चात् ‘णम्' एनंबालकं पेज्जे पायय स्तन्यं, यद्वा प्रथमत एनेस्तन्यंपाययपश्चान्मा भिक्षा देहि, यदिवाऽलं में सम्मति भिक्षया पायय स्तन्यं बालकमहं पुनर्भूयोऽपि भिक्षार्थमेष्यामि। तद्यथामू. (४४६) मइमं अरोगिदीहाउओ य होइ अविमाणिओ बालो।
दुल्लमयंखु सुयमुहं पिज्जाहि अहं व से देमि ॥ वृ. 'अविमानितः' अनपमानितो बालो मतिमानरोगी दीर्घायुश्च भवति, विमानितः पुनर्विपरीतः। तथा दुर्लमंखलु लोके सुतमुखं' पुत्रमुखदर्शनं, तस्मात्सर्वाण्यप्यन्यानि कर्माणिमुक्त्वा त्वमेनं बालकंस्तन्यं पायय, यदि त्वं न पाययसितमुह वा ददाम्यस्यै क्षीरं बालकाय, अन्यया वास्तन्यं पाययामि। अत्र अहं वा से देमि' इत्यनेन स्वयंकरण(णेन)धात्रीत्वं साधोदर्शितं, शेषपादैः कारणेन। अत्र दोषमाहमू. (४४७), अहिगरण भद्दपंता कम्मुदय गिलायण य उड्डाहो।
चड़कारीय अवन्नो नियगो अन्नं चणं संक॥ वृ.यदिबालकजननीभद्रा-धर्माभिमुखीभवतितर्हिप्राक्तनैःसाधवचनरावर्जितासती अधिकरणमआधाकर्मादि करोति, अथ प्रान्ता-धर्मानभिमुखी तर्हि प्रद्वेष यातीति शेषः, तथा यदि स्वकर्मोदयात्कथमपि सबाला ग्लानी भवति तर्हि उहाहः' प्रवचनमालिन्यं, यथा साधना तदानीमालपितःक्षीरं वा पायिताऽन्यत्र वा नीत्वा कस्या अपि स्तन्यं पायितस्तन ग्लाना जातः. तथाऽतीव चाटुकारुति लोके 'अवर्णः अश्लाघा. तथा निजकः' भत्र्ता अन्यद्वा' मथुनादिकं णम् इति वाक्यालङ्कार तथारूपसाधुवचनश्रवणतः शङ्कत' सम्भावयति । अथवा प्रकारान्तरेण धात्रीकरणे यो दोषस्तं दर्शयतिम.(४४८) अयमवर्ग उविकल्पा भिक्खायरि मड्डि अन्द्रिई पुच्छा।
दुक्खसहाय विभासा हियं मे धाइत्तणं अज्ज। मू. (४४९) वयगंडथुल्लतणुयत्तणेहिं तं पुच्छिउं अयाणंतो।
तत्थ गओ तस्समक्खं भणाइतं पासिउं बालं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org