________________
३५८
पिण्डनियुक्तिः-मूलसूत्रं मू. (४३९) . कणगरययाझ्याणं जहेट्टधाउविहिया उ अचित्ता।
___ मीसा उसभंडाणं दुपयाइकया उ उप्पत्ती॥ वृ. कनकरजतादीनां सुवर्णरूप्यताम्रादीनां यथेष्टधातुविहिता' यथेष्टोयो यस्येष्टोऽनुकूलो धातुस्तस्माद्विहिता-कृताउत्पत्तिःसा अचित्ता' अचित्तद्रव्योत्पादना, यथाया द्विपदादीनां दासादीनां सभाण्डानां' सालङ्कारादीनां वेतनप्रदानेन या कृता आत्मीयत्वेनोत्पत्तिः सा मिश्रा' मिश्रद्रव्योत्पादना। मू. (४४०) भावे पसत्थ इयरो कोहाउप्पायणा उअपसत्था।
कोहाइजुया धायाइणं च नाणाइ उपसत्था॥ वृ. 'भावे' भावविषया उत्पादना द्विधा, तद्यथा-प्रशस्ता ‘इतरा' अप्रशस्ता, तत्र या क्रोधादीनां क्रोधादियुता धात्रीत्वादीनां वोत्पादना साऽप्रशस्ता । या तु ज्ञानादेः' ज्ञानदर्शनचारित्राणामुत्पादना सा प्रशस्ता। इहचाप्रशस्तयाभावोत्पादनयाऽधिकारः, पिण्डदोषाणांवक्त मपक्रान्तत्वात॥साचषोडशभेदामू. (४४१) धाई दुइ निमित्त आजीव वर्णीमगे तिगिच्छा य।
कोहे माने माया लोभे य हवंति दस एए॥ म.(४४२) पुव्विं पच्छा संथव विज्जा मंते य चुन्न जोगेय।
अप्पायणाइ दोसा सोलसमे मूलकम्मे य॥ वृ. 'धात्री' बालकपरिपालिका, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रष्टव्यं तथा विवक्षणात. एवं दत्यपि भावनीया, नवरं 'दती' परसन्दिष्टार्थकथिका निमित्तम्' अतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि, तथा चामुमेव निमित्तशब्दवाच्यमर्थमङ्गीकृत्य पूर्वसूरयो निमित्तशब्दस्य नैरुक्तिं - शब्दव्युत्पत्तिमेवमाचक्षते, नियतमिन्द्रियेभ्यः इन्द्रियार्थेभ्यः समाधानं चात्मनः समाश्रित्य यस्मादुत्पद्यते शुभाशुभातीताद्यर्थपरिज्ञानं तस्मात्तदिन्द्रियार्थादि निमित्तमिति, उक्तं चाङ्गविद्यायाम___ इंदिएहिंदियत्थेहिं, समाहाणं च अप्पणो। नाणं पवत्तए जम्हा, निमित्तं तेण आहियं ।
तच्चाङ्गादिभेदादष्टधा, तदुक्तम्-अंगं सरो लक्खण, वंजणं सुविणो तहा। छिन्नं भोमंतलिक्खा य, एमेए अट्ट वियाहिया॥
एए महानिमित्ता उ, अट्ट संपरिकित्तिया। एएहिंभावानज्जती, तीतानागयसंपया।। निमित्तहेतुकं च यद ज्ञानं तदप्युपचारानिमित्तं तदेवेहाधिकृतं, तथा चाङ्गादिनिमित्तहेतुकं ज्ञानमेव प्रयुनानो यतिर्दोषवानग्रे वक्ष्यते, 'आजीवः' आजीविका 'वनीपकः' भिक्षाचरस्तस्येव यत्समाचरणं तदपि वनीपकः, शब्दव्युत्पत्तिं च स्वयमेवाग्रे वक्ष्यति, चिकित्सा' रोगप्रतिकारः क्रोधमानमायालाभाः प्रतीताः, 'पूर्वसंस्तवः' मात्रादिकल्पनया परिचयकरणं. 'पश्चात्संस्तवः' श्वश्रवादिकल्पनयां परिचयकरण, विद्या' स्वास्पदवताधिष्टिता ससाधना वाऽक्षरविशंषपद्धतिः सवपुरुषंदवताधिष्ठिता असाधना वामन्त्रः, चूर्णः' सौभाग्यादिजनकोद्रव्यक्षोदः, योगः' आकाशगमनादिफलोद्रव्यसङ्घातः, एतंऽनन्तरोक्ताउत्पादनायादाषाः, षोडशो दोषो मूलकर्म वशीकरणमाइहधात्र्यापिण्ड:-धात्रीपिण्डः, किमुक्तं भवति?-धात्रीत्वस्यकरणेन कारणनचयउत्पाद्यतपिण्ड:सधानीपिण्डः, यस्तुदूतीत्वस्यकरणनोत्पाद्यतेसद्वतीपिण्डः, एवं निमित्तादिवपि भावनीयं । तत्र प्रथमतो धात्रीपिण्डं व्याचिख्यासुर्धात्रीभेदानाहमू. (४४३)
खीरे यमज्जणे मंडणे यकीलावणंकधाई य। एक्केक्कावि यदुविहा करणे कारावणे चेव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org