________________
३२५
मूलं-२९४ दत्तमासीत्, यद्रा-सङ्घडिः सङ्घड्यां च कृतं साधय प्रभूतमशनादिकमिति, तत एवं तासां संलापानाकर्ण्य प्रत्यपूती ज्ञात्वा परिहारग्रहणे कार्ये, उक्तं पतिद्वारं। सम्प्रति मिश्रजातद्वारमाह- मू. (२९५) मीसज्जायं जावंतियं पासंडिसाहुमीसंच।
सहसंतरंन कप्पइ कप्पइ कप्पे कर तिगुणे॥ वृ.मिश्रजातंत्रिधा.तद्यथा-यावदर्थिकंपारखण्डिमिश्रंसाधुमिश्रंच,तत्रयावन्तःकेचनगृहस्थाअगृहस्था वाभिक्षाचराःसमागमिष्यन्तितेषामपिभविष्यतिकुटुम्बेचेतिबुझ्यासामान्येनभिक्षाचरयोग्यंकुटुम्बयोग्यं चैकत्रमिलितंयत्पच्यतेतद्यावदर्थिकंमिश्रजातं यत्तु केवलपाखण्डियोग्यमात्मयोग्यंचैकत्रपच्यतेतत्पाखण्डिमिश्रं । यत्पुनः के वलसाधुयोग्यमात्मयोग्यं चैकत्र पच्यते तत्साधुमिश्रं । श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिश्रं पृथग्रोक्तम् । एतच्च मिश्रजातं 'सहस्रान्तरमपि' सहस्रान्तरे गतमपि-येन तत्कृतं तेनान्यस्मै यावत्सहस्रतमाय दत्तं, ततोऽपि परं यदि साधवे ददाति तथापि न कल्पते। भाजनशुन्द्री विधिमाह-येनभाजनेनतन्मिभंगृहीतंतस्मिनभाजनेमिश्रपरित्यागान्तरं कल्पे प्रक्षालनेत्रिगुणे कृतेऽन्यत् शुद्धं ग्रहीतुंकल्पते, नान्यथा। मू. (२९६) दुग्गासेतं समइच्छिउंव अदाणसीसए जत्ता।
सड्डी बहुभिक्खयरे मीसज्जायं करे कोई॥ वृ.दुःखेनग्रासोयत्रतदुग्रासं-दुर्भिक्षतस्मिन् भिक्षाचरसत्त्वानुकम्पया,यद्वातदुभिक्षसमतिक्रान्तः कचिबुभुक्षाकाटमहत्परिज्ञाययदिवा अध्वशीर्षक कान्तारादिनिर्गमरूपेप्रवेशरूपेखिन्नभिक्षाचरानुकम्पया यद्वा यात्रायां' तीर्थयात्रादिरूपे उत्सवविशेषेदानश्रद्धया कोऽपि श्रद्धी' श्रद्धावान्बहू भिक्षाचरानुपलभ्य 'मिश्रजातं' पूर्वोक्त शब्दार्थंकरोति। सम्प्रति यावदर्थिकस्य मिश्रजातस्य परिज्ञानोपायमाहमू. (२९७) जावंतट्टा सिद्धं नेयं तं देह कामियं जइणं ।
बहसु व अपहप्पते भणाइ अन्नंपिरंधेह॥ वृ.काचित् किमपि साधवे ददती कयाचित्प्रतिषिध्यते नेदं दीयमानं यावदर्थ सिद्धं-यावन्तःकेचनापि भिक्षाचराः समागमिष्यन्ति तेषामर्थाय सिद्धं, किन्तु विवक्षितं, तस्मात्तद्देहि यतिभ्यःकामितं यावद्गृह्णन्ति तावत्प्रमाणं,यद्वाप्रचुरेषुभिक्षाचरेषुसमागच्छत्सुअग्रेतनप्रमाणेराध्यमाने अप्रभवति' अपूर्यमाणेगृहनायको भणति-नैतावताराद्वेनसरिष्यतिततोऽन्यदप्यधिकंप्रक्षिप्य राध्नुहि. एवं श्रुते यावदर्थिकं मिश्रंपरिज्ञायते, ज्ञात्वा च परिहर्त्तव्यमिति। सम्प्रति पाखण्डिमिश्रसाधुमिश्रे प्रतिपादयतिमू. (२९८) अत्तट्टा रंधते पासंडीणंपि बिझ्यओ भणइ।
निग्गंथट्टा तइओ अत्तट्ठाए विरंधते॥ - वृ. आत्मार्थ कुटुम्बार्थगृहिण्या राध्यमान पच्यमानेगृहनायकायावदर्थिकमिश्रप्रवर्तकगृहनायकापक्षयादितीया भणति, यथापाखण्डिनामप्यर्थायाधिकंप्रक्षिप।तथाऽऽत्मार्थमेवराध्यमानतृतीयागृहनायका ब्रूते, यथा-निर्ग्रन्थानामर्थायाधिकं प्रक्षिपेति । तत एवं श्रुते पाखण्डिमिश्रसाधुमिश्रयोरपि परिज्ञानं भवति। सम्प्रति यदुक्त मतत मिश्रजातं पुरुषसहस्त्रान्तरगतमपि न कल्पत इति, तदृष्टान्तेन भावयतिमू. (२९९) विसघाइय पिसियासी मरइ तमन्नोवि खाइडं मरइ।
इय पारंपरमरणे अनुमरइ सहस्ससो जाव॥ वृ.इहकोऽपिवेधकेनविषेणघातितः तस्यपिशितंयोऽश्नातिसोऽपिम्रियते,तस्यापिमांसंयोभक्षयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org