________________
२८
आघनियुक्तिः मूलसूत्रं अमज्झिमनपुंसओ अन्नधम्मियमज्झिममहिला य ४, साहम्मिअमज्झिमनपुंसओ अन्नधम्मिअर्थरी अ५, साहम्मिअमज्झिमनपंसआ अन्नधम्मियरुणीअ६.साहम्मियमुज्झमनपंसओ, अन्नधम्मियमज्झिमनपुंसओ अ ७. साहम्मिअमाज्झिमनपुंसओ अन्नधम्मियथेरनपुंसओ अ ८. साहम्मिअमज्झिमनपुंसओ अन्नधम्मिअतरुणनपुंसओ अ ९. एते नव साहम्मिअमज्झिमनपुंसगेण अमुचमाणेण लद्धा ।। साहम्मिअथेरनपुंसओअन्नधम्मिअमज्झिमपरिसो अ१.साहम्मिअथेरनपुंसगो अन्नधम्मिअथेरपुरिसोअ२. साहम्मिअथेरनपुंसगोअन्नधम्मिअतरुणपुरिसोअ३, साहम्मिअथेरनपुंसगोअन्नधम्मिअभाज्झिममहिलाअ ४. साहम्मिअथेरनपुसंगो अन्नधम्मिअथेरी अ५, साहम्मिअथेरनपुंसओ अन्नधम्मि अतरुणी अ६, साहम्मिअथेरनपुंसगोअन्नधम्मिअमज्झिमनपुंसगो अ७. साहम्मिअथेरनपुंसगो अन्नधम्मिअथेरनपुंसगोअ ८. साहम्मिअथेरनपुंसगो अन्नधम्मिअतरुणनपुंसगोअ९. एतेनवसाहम्मियथेरनपुंसगेण अमुंचमाणेणलद्धा ।। साहम्मिअतरुणनपुंसगो अन्नधम्मिअमज्झिमपुरिसो अ १. साहम्मिअतरुणनपुंसगो अ २, साहम्मिअतरुणनपुंसगो अन्नधम्मिअतरुणपुरिसा अ ३. साहम्मिअतरुणनपुंसगो अन्नधम्मिअमज्झिममहिला अ४.साहम्मिअतरुणनपुंसगोअन्नधम्मेिअथेरीअ५, साहम्मिअतरुणनपुसंगोअन्नधम्मिअतरुणी अ६. साहम्मिअतरुणनपुंसगो अन्नधम्मिअमज्झिमनपुंसगो अ ७. साहम्मिअतरुणनपुंसगो अन्नधम्मिअथेरनपुंसगो अ८, साहम्मिअतरुणनपुंसगो अन्नधम्मिअतरुणपुंसगो अ९, एते नव साहम्मिअतरुणनपुंसगेण अमुचमाणेण लद्धा ॥ एते नव नवगा साहम्मिअअन्नधम्मिअचारणिआए होति। एगत्थ मिलिआएक्कासीति॥ उक्तं पृच्छाद्वारम्। (अथ) “छक्के पढमजयणा” (यदुक्तं)तां विवृण्वन्नाहमू. (५८) तिविहो पुढविक्काओ सच्चितौ मीसओ स अच्चितो।
एक्कक्को पंचविहो अच्चित्तेणं तु गंतव्वं॥ वृ.त्रिविधःपृथिवीकायः-सच्चित्तोमिश्रोऽचित्तश्चेति,इदानींसत्रिविधोऽप्यकैकःपञ्चप्रकारः, तत्रयोऽसौ सचित्तः स कृष्णनीलरक्तपीतशुक्लभेदेन पञ्चधा, एवं मिश्राचित्तावपि. तत्र कतरेण गन्तव्यमित्याह'अच्चित्तेणं तु गंतव्वं ति, तत्र योऽसावचेतनस्तेन गन्तव्यमित्युत्सर्गविधिः तत्र स एव पृथिवीकायः शुष्क आर्द्रश्च स्यात्, आह चमू. (५९) सुक्कोल्ल उल्लगमणे विराधना दुविह सिग्गरवुप्पंत।
___ सक्कोवि अ धृलीए ते दोसा भट्टिए गमनं॥ वृ.शुष्कः- चिवल्ल आद्रवति, तत्र द्वयाःशुष्कार्द्रयोःशुष्केन गन्तव्यं, किं कारणं?, यत आर्द्रगमने विराधनाद्विधाभवतिआत्मसंयमयोः तत्रात्मनोविराधनाकण्टकादिवेधात.इतरातुत्रसादिपीडनात्।इदानीं विराधनाऽधिकदोवप्रदर्शनायाह- सिग्गखुप्पंत' 'सिग्गउत्तिश्रमोभवति. खुप्पंते'त्तिकर्दमएवनिमज्जति. सतितत्रशुष्कनपथागमनमम्यनुज्ञातमासीत,तेनापिनगन्तव्यंयद्यसाधूलीबहलोभवतिमार्गः किंकारण? यतोधूलीबहलेनापिपथागच्छतस्तएवदोषाः केचते? संयमविराधनाआत्मविराधनाच,तत्रात्मविराधना अक्ष्णोधूलिः प्रविशति, निमज्जन श्रान्तश्च भवति, उपकरण मलिनीभवति, तत्र यद्यपकरणक्षालनं करोत्यसमाचारी. अथनक्षालयतिप्रवचन-हीलना स्यात,अत उच्यते भट्टिए गमणं ति.भ्राष्टया गुन्तव्यं. रजोरहितया तु गन्तव्यमिति । इदानीं भाष्यकार आर्द्रस्य पृथिवीकायस्य भेदान दर्शयन्नाहमू. (६०) तिविहो उ होइ उल्ना महुसित्थो पिंडओ य चिक्खल्लो।
लत्तपहलित्त उंडअ खुप्पिज्जइ जत्थ चिक्खिल्ला॥ [भा. ३३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org