________________
मूलं-११२
૨૭૩
वृ. औदारिकं शरीरं येषां ते औदारिकशरीराः तिर्यथो मनुष्याश्र, तत्र तिर्यश्चः एकेन्द्रियादयः पञ्चेन्द्रियपर्यन्ता द्रष्टव्याः, एकेन्द्रिया अपिसूक्ष्माबादराश्च, नन्विहयेऽपद्रावणयोग्यास्तिर्यचस्ते ग्राह्याः,न च सूक्ष्माणां मनुष्यादिकृतमपद्रावणं सम्भवति, सूक्ष्मत्वादेव, ततः कथं ते इह गृह्यन्ते ?. उच्यते, इह यो यस्मादविरतःसतदकुर्खन्नपिपरमार्थतःकुर्वन्नेवअवसेयोयथारात्रिभोजनादनिवृत्तोरात्रिभोजनं.गृहस्थश्च सूक्ष्मैकेन्द्रियापद्रावणानिवृत्तः, ततःसाध्वर्थसअमारम्भंकुवन्सतदपिकुर्वन्नवगन्तव्यइतिसूक्ष्मग्रहणं, यद्रा-एकेन्द्रियाबादराएवगयाह्यानसूक्ष्माः,तथाचवक्ष्यतिभाष्यकृत्-“ओरालग्गहणेणं.तिरिक्खमनुयाऽहवा सहमवज्जा" तेषामौदारकशरीराणां यदपद्रावणम्-अतिपातविवर्जिता पीडा, किमुक्तं भवति?. सार्ध्वमुपस्क्रियमाणेष्वोदनादिषुयावदद्यापिशाल्यादिवनस्पतिकायादीनामतिपातः-प्राणव्युपरमलक्षणोन भवतितावदर्वाग्रतिनीसर्वाऽपिपीडाअपद्रावणं,यथासाध्वयंशाल्योदनकृतेशालिकरटेर्यावद्वारद्वयंकण्डनं, तृतीयं तु कण्डनमतिपातः, तस्मिन कृते शालिजीवानामवश्यमतिपातभावात, ततस्तृतीयं कण्डनमतिपातग्रहणेनगृह्यते, वक्ष्यतिचभाष्यकृत-“उद्दवणंपुणजाणसुआइवायविवाज्जियंपीड"ति, उद्दवणशब्दात्परतो विभक्तिलोपआर्षत्वात्,तथा तिपायणं तित्रीणिकायवागमनांसि,यद्वात्रीणिदेहायुरिन्द्रियलक्षणानिपातनं चातिपातोविनाशइत्यर्थः तत्रचत्रिधासमासानिवक्षा,तद्यथा-षष्ठीतत्पुरुषःपञ्चमीतत्पुरुष-स्तृतीयातत्पुरुषश्च,तत्र षष्ठीतत्पुरुषोऽयं त्रयाणां कायवाङ्मनसां पातनं-विनाशनं त्रिपातनम, एतच्च परिपूर्णगर्भजपञ्चेन्द्रियतिर्यग्मनुष्याणामवसेयम्, एकेन्द्रियाणां तु कायस्यैव केवलस्य विकलेन्द्रियसम्मूर्च्छिमतिर्यग्मनुष्याणां तु कायवचसोरेवेति, यद्वा-त्रयाणां देहायुरिन्द्रियरूपाणां पातनं-विनाशनं त्रिपातनम्, इदं च सर्वेषामपि तिर्यग्मनुष्याणां परिपूर्ण घटते, केवलं यथा येषां सम्भवति तथा तेषां वक्त व्यं यथैकेन्द्रियाणां देहस्यऔदारिकस्य आयुषः-तिर्यगायूरूपस्य इन्द्रियस्य-स्पर्शनेन्द्रियस्य, द्वीन्द्रियाणां देहस्यौदारिकरूपस्य आयुषस्तिर्यगायुकइन्द्रिययोश्चस्पर्शनरसनलक्षणयोरित्यादि,पञ्चमीतत्पुरुषस्त्वयं-त्रिभ्यः कायवाङ्मनोभ्यो देहायुरिन्द्रियेभ्यो वा पातनं च्यावनमिति त्रिपातनम्, अत्रापि त्रिभ्यः परिपूर्णेभ्यः कायवाङ्मनोभ्यः पातनं गर्भजपञ्चेन्द्रियतिर्य?मनुष्याणाम् एकेन्द्रियाणांतु काजादेव केवला विकलेन्द्रियसंमूर्छिमतिर्यङ्गनुष्याणां तुकायवाग्भ्यामिति, देहायुरिन्द्रियरूपेभ्यस्तु त्रिभ्यः पातनं सर्वेषामपि परिपूर्ण सम्भवत, केवलं यथा येषां सम्भवतितथातेषांप्रागिववक्तव्यं,तृतीयातत्पुरुषःपनरयं-त्रिभिःकयवाङ्मनोभिर्विनाशकेनस्वसम्बन्धिभिः पातनं-विनाशनंत्रिपातनं.चशब्द:समुच्चये, भिन्न-विभक्ति निर्देशश्शशब्दोपादानंचयस्यसाध्वर्थमपद्रावणं कृत्वा गृही स्वाथरमतिपातं करोति तत्कल्प्यं, यस्य तु गृही त्रिपातनमपि साध्वर्थ विधत्ते तन्न कल्प्यमिति ख्यापनार्थम् इत्थंभूतमौदारिकशरीरामाणमपद्रावणंत्रिपातनंचयस्यसाधेरेकस्यानेकस्यवाऽर्थाय-निमित्तं 'मन आघाय' चित्तं प्रवर्त्य क्रियते तदाधाकर्म ब्रवंत तीर्थकरगणधराः ।। इमामेव गाथां व्याख्यानयति. मू. (११३) ओरालग्गहणणं तिरिक्खमनुयाऽहवा सुहुमवज्जा। उद्दवणं पुन जाणसु अइवायविवज्जिय पीडं।
[भा. १६] मू. (११४) कायवइमणो तिन्नि उ अहवा देहाउइंदियप्पाणा। सामित्तावायाणे होइ तिवाओ य करणेसुं।
[भा. १७] मू. (११५) हयियंमि समाहेउं एगमणगं च गाहगंजो उ। वहणं करेइ दाया कायेण तमाह कम्मंति।।
[भा. १९] वृ.सुगमाः, नवरं 'देहाउइंदियप्पाणे ति देहायुरिन्द्रियरूपास्त्रयः प्राणाः, 'सामित्ते'त्यादि, स्वामित्वे26 118)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org