________________
आधनियुक्तिः मूलसूत्रं कृष्णनीलरक्तपीतशुक्लस्येति, अथवात्रिपथविधेति-त्रयःपञ्चकापञ्चकदशप्रकारत्यर्थः तथाहि-सच्चित्तः पृथिवीकायःशुक्लादिः पञ्चधा, एवमचितोमिश्रश्च.तथाऽप्काये 'दविहा(जहाजयणा)तिविहाय' तत्रद्विधा अन्तरिक्षाप्काययतनाभीमाप्काययतनाच.त्रिविधातुसच्चित्ता-प्काययतना, अच्चित्ता मिश्रा० त्रिविधा तु शेषेषु कायेषु-तेजोवायुवनस्पतित्रसाख्येषु यतना, कथं ?. सच्चित्तादि. महाद्वारगाथायाः समुदायार्थः । अथाद्यद्वारावयवार्थ पुनस्तदेवाहमू. (५१) पुरिसो इत्थिनपुंसग एकेको थेर मज्झिमो तरूणो।
साहम्मि अन्नधम्मिअगिहत्थदुगअप्पणो तइओ॥ वृ. यदक्तं अनन्तरगाथायां पुच्छाए'त्तिपृच्छायांत्रितयंसंभवति, तदापुरुषःस्त्रीनपुंसकंचेति.यदुक्तं वर्यास्त्रकाः तदृशंयन्नाह-एककः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः । स चैकैको नव-विधोऽपि कदाचित्साधर्मिकःस्यात्कदाचित्त नवविधाऽप्यन्यधार्मिकःस्यादित्याह-समानधर्मे वर्तत इतिसाधर्मिकःश्रावकःश्राविका नपुंसकश्रावकंच. अन्यधार्मिका मिथ्यादृष्टिः। कियन्तः पुनस्तनगच्छता पन्थान प्रष्टव्याः इत्यतआह-गिहत्थद्ग'त्ति.साधर्मिकगृहस्थद्वयंपृच्छनीय,अन्य-धार्मिक-गृहस्थद्वयंवा। अप्पणातिउत्ति आत्मना तृतीयो युक्त्याऽन्वेषणं विदधाति.एष तावत्सामा न्योप-न्यासः अथ प्रथमंयःप्रष्टव्यःस उच्यतेतत्र यदि साधर्मिकद्वयमस्ति ततस्तदेवोत्सर्गेण पृच्छ्यते, तस्य प्रत्ययिकत्वात्, अथ नास्ति ततःमू. (५२) साहम्मिअपुरिसासइ मज्झिमपुरिसं अनन्नविअ पुच्छे।
सेसेसुहोति दोसा सविसेसा संजईवग्गे॥ वृ.साधर्मिकपुरुषद्वयाभावेऽन्यधार्मिकमध्यमपुरुषद्वयंपृच्छनीयं,कथम्? - 'अनुन्नविअ' अनुज्ञांकृत्वा धर्मलाभपुरस्सरं, ततः प्रियपूवकं पृच्छति, अन्यधार्मिकमध्यमग्रहणं त्विह साधर्मिकविपक्षत्वादवसीयत एव. 'सेसेसुंत्ति अन्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्तेषु अष्टसु भेदेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषाः-समधिकाः संयतीवर्ग-संयतीवर्ग-विषये पृच्छतःसतः।केचते दोषा इत्याहमू. (५३) थेरो पहं न याणइ बालों पवंचे न याणई वावि।
पंडित्थिमज्झसंका इयरे न याणंति संका य॥ वृ.स्थविर:-वृद्धःसमार्गनजानाति.भ्रष्टस्मृतित्वात्,बालस्तुप्रपञ्चयतिकेलीकिलत्वात्नवाजानाति. क्षल्लकत्वाद.बालस्त्वत्र अष्टवर्षादारभ्ययावत्पञ्चविंशतिक इति. असावपि बालइवबालः, अपरिणतत्वेन रागान्धत्वात.मध्यमवयःपण्डकमध्यवयःस्त्रीपृच्छायांशङ्कोपजायतेनूनमस्यताभ्यांकश्चिदर्थोऽस्ति, ‘इयरे नयाणंति' इतरशब्देन स्थविरनपुंसकं बालनपुंसकं स्थविरस्त्री बाला स्त्री वाऽभिगृह्यते, एते मार्गानभिज्ञाः शङ्का च स्यात. क्व तर्हि व्यवस्थितन पृच्छनीयमित्याहमू. (५४) पासट्टिआ य पुच्छज्ज वंदमाणं अवंदमाणं वा।
अनुवइऊण व पुच्छे तुण्हिक्कं मा य पुच्छिज्जा॥ वृ. पार्श्वस्थितः' समीपव्यवस्थितःपृच्छेत, किंविशिष्टंतपृच्छेत्? -वन्दनंकुर्वाणमकुर्वाणवा. अथासा समीपमतिक्रम्य यात्येव ततः ‘अनुवइऊणं च' अनुव्रजनं कृत्वा कतिचित्पदानि गत्वा प्रष्टव्यः. अथासा पृच्छ्यमानोऽपि न किश्चिदक्ति तृष्णां व्रजति. ततो नैव पृच्छनीय इति। मू. (५५) पंथब्भासे य ठिओ गोवाईमा य दुरि पुच्छिज्जा।
संकाईया दोसा विराधना होइ दुविहा उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org