________________
२१४
आधनियुक्तिः मूलसूत्रं ____ . (१००३) सम्झायं काऊणं पढमबितियासु दोसु जागरणं ।
अन्नं वावि गुणंती सुगंति झायति वाऽसुद्धे ।। वृ. एवं युदि शुद्धयति प्रोदषिकः कालस्ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योजागरणं कुर्वन्ति साधवः अथासौ प्रादोषिकः कालोनशुद्धस्ततः 'अन्यत्' उत्कालिकं गुणयन्ति श्रृण्वन्तिध्यायन्ति तश्चऽशुद्धे सति. एण्हिं अववाओभन्नइ-जतिपाओसिओ सुद्धो ततो अड्डरत्तिओ जइविन सुज्झइ तहवितंचेवपवयइत्त सज्झायं कुणंति, एवं जइवेरत्तिओन सुन्झइ ततो अणुग्गहत्थं जइ अड्डरत्तिओ सुद्धोतओतंचव पवेयइत्ता सज्झायं कुणंति, एवं जइ न पाभाइओ तओ तं चेव पवेयइत्ता सज्झायं कुणंति, एवं द्रव्यकेत्रकालभावा ज्ञातव्या इति। मू. (१००४) जो चेव अ सयणजवही नेगाणं वन्निओ वसहिदारे।
सो चेव इहपि भवे नाणत्तं उवरि सज्झाए॥ व.यएव शयितव्ये विधिः पूर्वमेकानेकानां प्रत्युपेक्षकाणांव्यावर्णितो वसतिद्वारे स एवात्रापि द्रष्टव्यः, नानात्वं यदि परमिदं. यदुत स्वाध्यायं कृत्वा स्वपन्तीति। म. (१००५) एसा सामायारी कहिया भे! धीरपुरिसपन्नत्ता।
एत्तो उवहिपमाणं वुच्छं सुद्धस्स जह धरणा ।। वृ. सुगमा। उक्तं पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह-नवरं शुद्धस्य वस्त्रादेर्यथा धरणं भवति तथा वक्ष्ये। 'तत्त्वभेदपर्यायाख्ये ति न्यायात् पर्यायान्प्रतिपादयन्नाहमू. (१००६) उवही उवग्गहे संगहे य तह पग्गहुग्गहे चेव।
___भंडग उवगरणे या करणेवि य हंति एगट्ठा ।। वृ. उपदधातीत्युपधिः, किमुपदधाति ?, द्रव्यं भावं च, द्रव्यतः शरीरं भावतो ज्ञानदर्शन्चारित्राणि उपदधाति, उपगृह्णातीत्युपग्रहः, संगृह्णातीति सङ्ग्रहः, प्रकर्षण गृह्णातीति प्रग्रहः, अवगृह्णातीत्यवग्रहः, तथा भण्डकमुच्यते उपधिः, तथा 'उपकरणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, एते एकार्थाः । इदनीं भेदतः प्रतिपादयन्नाह. मू. (१००७) ओहे उवग्गहमि य दविहो उवही उहाइ नायव्वा ।
एक्केक्कोवि य विहो गणणाए पमाणता चेव ॥ वृ. उपधिद्धिविधः-ओधोपधिः उपग्रहापधिचेति, एवं द्विविधा विजे:. दिनीं स एवैकैको द्विविधः, कथं ?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदक्तं भवति-ओघांपधगणमाप्रमाणन प्रमाणप्रमाणेन च द्वैविध्यं, अवग्रहोपधेरपिगमणाप्रमाणेन प्रमाणप्रमाणेन चद्वैविध्यं, तत्र ओधोपधिनित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे त्रापन्ने संयमार्तं यो गृह्यते सः अवग्रहावधिरिति, आधोपधेः गणणाप्रमाणेन प्रमाण-मेकद्वयादिभदं वक्तव्यं प्रमाणप्रमाणंचकर्त्तव्यं दीर्घपृथुतया, तथाऽवगइहापधेरपि. कठ्यादिगणणापमाणं प्रमाणप्रमाणंच दीर्घपृथुत्वद्वारेमवक्तव्यमिति। तत्रओधोपधिर्जिनकल्पिकानांप्रतिपाद्यतेमू. (१००८) पत्तं पत्ताबंधो पायठ्ठवणं च पायंकसरिया।
पडलाइं रयत्ताणं च गुच्छओ पायनिजागो।। मू. (१००९) तिन्नेव य पच्चागा रयहरणं चेव होइ मुहपत्ती।
एसो दुवालसविहा उवहि जिनकप्पियाणं तु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org