________________
आवश्यक - मूलसूत्रम् - २- ४ /२१ आसज्य राज्यभारं स्वं सुखं स्वपिति मन्मथः ।।'
इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तमओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, 'भत्तकहावि चउद्धा आवावकहा तहेव निव्वावे । आरंभकहा य तहा निट्टाणकहा चउत्थीउ || १ | आवावित्तियदव्वा सागधयादी य एत्थ उवउत्ता । दसपंचरूवइत्तियवंजनभेयाइ निव्वावे ॥ २ ॥ आरंभ छागतित्तिरमहिसारन्नादिया बधित एत्थ । रूवगसयपंचसया निट्ठाणं जा सयसहस्सं । । ३ ॥ देश:-जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुर्द्धेव, यथोक्तम्देसस्स कहा भन्नइ देसकहा देस जनवओ होति । सावि चउद्धा छंदो विही विगप्पो य नेवत्थं ॥ १ ॥ छंदो गम्मागम्मं जह माउलीहयमंगलाडाणं । अन्नेसिं सा भगिनी गोल्लाणं अगम्मा उ ॥ २ ॥ मातिसवत्तिउदिच्चाण गम्म अन्नेसि एग पंचण्हं ।
एमाइ देसछंदो देसविहीविरयणा होइ । । ३ ॥ भोयणविरयणमणिभूसियाइ जं वावि भुज्जए पढमं । वीवाहविरयणाऽविय चउरंतगमाइया होई ।।४ ॥
८८
एमाई देसविही देसगिप्पं च सासनिप्फत्ती । जह वप्पकूवसारणिनइरेल्लगसालिरोप्पाई || ५ || घरदेवकुलविगप्पा तह विनिवेसा य गामनयरा । एमाइ विगप्पकहा नेवत्थकहा इमा होइ || ६ || इत्थी पुरिसापि सामाविय तहय होइ वेउव्वी । भेडिगजालिगमा देसकहा एस भणिएवं ॥ ॥ ७ ॥
राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तम्
रायकह चउह निग्गम अइगमन बले य कोसकोट्टारे । निज्जाइ अज्ज राया एरिस इड्डीविभूईए | 19 |
चामीयरसूरतणू हत्थीखंधंमि सोहए एवं । एमेव अइयाई - इंदो अलयाउरी चेव ॥ २ ॥ एवइय आसहत्थी रहपायलबलवाहणकहेसा । एवइ कोडी कोसा कोट्ठागारा व एवइया ||३ ॥
प्रतिक्रमामि चतुर्भिर्ध्यानैः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथाआर्तध्यानेन तत्र घ्यातिर्ध्यानमिनि भावसाधनः, तत्पुनः कालतोऽन्तर्मुहूर्तमात्रं, भेदतस्तु चतुष्प्रकारमार्तादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाकन्दनविलपना
,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org