________________
[-४- [नि. १४१७]
अध्ययनं
नि. (१४१७)
असज्झाइयनिज्जुत्तिं जुंजंता चरणकरणमाउत्ता । साहू खर्वेति कम्मं अनेगभवसंचियमनंतं ।। (असज्झाइयनिजुत्ती समत्ता)
वृ- गाथाद्वयं निगदसिद्धं । । अस्वाध्यायिकनिर्युक्तिः समाप्ता ।। वृ- तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत् ।
एयं सुत्तनिबद्धं अत्थेऽन्नंपि होति विन्नेयं । तं पुन अव्वामोहत्थमोहओ संपवक्खामि ।। तेत्तीसाए उवरिं चोत्तीसं बुद्धवयणअतिसेसा । पणतीस वयण अतिसय छत्तीसं उत्तरज्झयणा ।
एवं जह समवाए जा सयभिसरिक्ख होइ सततारं । तथा चोक्तंसय भिसया नक्खत्ते सएगतारे तहेव पन्नत्ते । इय संखअसंखेहिं तहय अनंतेहिं ठाणेहिं । । संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स ।
होति पडिक्कमणं तू तेत्तीसेहिं ताई पुन । । अवराहपदे सुत्तं अंतग्गय होति नियम सव्वेवि । सव्वो वऽइयारगणो दुगसंजोगादि जो एस ।। एगविहस्सासंजमस्सऽहव दीहपज्जवसमूहो । एवऽतियारविसोहिं काउं कुणती नमोक्कारं ।।
नमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनः कारणाय प्रतिक्रामन् नमस्कारपूर्वकं प्रतिक्रमन्नाह
२३३
मू. (३०) नमो चउवीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं ।
वृ- नामश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ्य एव भवति, तथा चोक्तं
"बहुवयणेण दुवयणं छट्टिविभत्तीए भन्नइ चउत्थी । हात पाय नमोऽत्थु देवाहिदेवाणं ।।
इत्थं नमस्कृतस्य प्रस्तुतस्य व्यावर्णनायाह
मू. (३१) इणमेव निग्गंथं पावयणं सच्चं अनुत्तरं केवलियं पडिपुन्नं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमगं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिज्झति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेति ।
Jain Education International
वृ- 'इदमेवे 'ति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्गंवा गणिपिटकं, निर्ग्रन्थाःबाह्यभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्य‘प्रावचन' मिति प्रकर्षेणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम्, इदमैव नैग्रंन्थ्य प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो- मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अनुत्तरं ' ति
For Private & Personal Use Only
www.jainelibrary.org
-