________________
२००
आवश्यक-मूलसूत्रम् -२- ४/२६ रायनेवत्थेण नेवत्थिया उज्जानकाननानि विहरेज्जा ?, ओलुगा, रायापुच्छा, ताहे राया यसा य देवी जयहत्थिंमि, राया छत्तं धरेइ, गया उजाणं, पढमपाउसोय वटइ, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, जणो न तरइ ओलग्गिउं, दोवि अडविं पवेसियाणि, राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेतुण जाहिति तो तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेन साला गहिया, इदरी हिया, सो उइन्नो, निरानंदो गओचंपंनयरिं, सावि इत्थिगा नीया निम्मानुसं अडविं जाव तिसाइओ पेच्छइ दहं महइमहालयं, तत्थ उइन्नो, अभिरमइ हत्थी, इमावि सणिइमोइत्ता उत्तिन्ना, दहाओ दिसा अयाणंती एगाए दिसाएसागारं भत्तं पच्चक्खाइत्ता पहाविया, जाव दूर पत्ता ताव तावसो दिट्ठो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेन पुच्छिया कओ अम्मो ! इहागया?, ताहे कहेइसब्भावं, चेडगस्स धूया, जाव हत्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओतेन आसासिया-मा बीहिहित्ति, 'लाहे वनफलाइंदेइ, अच्छावेत्ता कइवि दियहे अडवीएनिप्फेडित्ता एतोहिंतो अम्हाणंअगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिक्कमिउं, जाहि एस दंतपुरस्स विसओ, दंतचक्को राया, निग्गया तओ अडवीओ, दंतपुरे अजाणमूले पव्वइया, पुच्छियाए गब्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोवेइ, सा वियाता समाणी सह नाममुद्दियाए कंबलरयणेण य वेढिउंसुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेन गहिओ,
तेन अप्पणो भज्जाए समप्पिओ, सा अज्जा तीए पाणीए सहमेत्तियं घडेइ, साय अज्जा संजतीहिं पुच्छिया-किं गब्भो?, भणइ-मयगो जाओ,तो मए उज्झिओत्ति, सोविसंवड्डइ, ताहे दारगेहिं समं रमंतो डिंमाणि भणइ-अहं तुब्भं राया मम तुब्भे करं देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो यतीए संजतीए अनुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवड्डिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगोदंडलक्खणंजाणइ, सो भणइ-जो एवं दंडगंगेण्हइ सोराया हवई, किंतु पडिच्छियव्वो जाव अन्नाणि चत्तारि अंगुलाणि वड्डइ, ताहे जोगोत्ति, तेन मायंगेण एगेन य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिंदइ, तेन य चेडेन दिट्ठो, उद्दालिओ, सो तेन मरुएण करणं नीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अन्नं गिण्ह, सो नेच्छइ, मम एएण कजं, सो दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं रायाभविजासितया एयस्स मरुयस्स गामंदेज्जाहि, पडिवन्नं तेन, मरुएणअन्ने मरुया बितिजा गहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिन्निवि नट्ठाणि जाव कंचनपुरं गयाणि, तत्थ राया मरइ, रजारिहो अन्नो नत्थि, आसो अहिवासिओ,सोतस्ससुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोत्तिजयसद्दो कओ, नंदितूराणि आहयाणि, इमोवि वियंभंतो वीसत्यो उठ्ठिओ, आसे विलग्गो, मायंगोत्ति धिज्जाइया न देंति पवेसं, ताहे तेन दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेन वाडहाणगा हरिएसा धिज्जाइया कया, उक्तंच
दधिवाहनपुत्रेण, राज्ञातुकरकण्डुना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org