________________
अध्ययनं-४- [नि. १३०३]
१९७ तत्थ अच्छइ, अन्ने भणंति-तेन धुंधुमारेण देवयाए उववासो कओ, तीए चेडरुवाणि विउव्विया निमित्तं गहियंति, ताहे पजोओ नयरे हिंडइ, पेच्छइ अप्पसाहणं रायाणं, अंगारवतिंपुच्छइ-कहं अहं गहिओ?,सासाधुवयणं कहेइ,सोतस्समूलंगओ, वंदामि निमित्तिगखमणंति,सो उवउत्तो जाव पव्वज्जाउ, चेडरुवाणिसंभरियाणि । चंदजसाए सुजायस्स धम्मघोसस्स वास्तगस्स सव्वेसिं संवेगेणं जोगा संगहिया भवंति, केई तु सुरवरं जाव मियावई पव्वइया परंपरओ एयंपि कहेइ १७ । संवेगत्ति गयं, इदानिं पणिहित्ति, पणिही नाम माया, सा दुविहा-दव्वपणिही यभावपणिही य, दव्वपणिहीए उदाहरणगाहानि. (१३०४) भरुयच्छे जिनदेवो भयंतमिच्छे कुलाण भिक्खूय ।
पइठाणसालवाहणगुग्गुल भगवंचनहवाणे ।। वृ- कथानकादवसेया, तच्चेदं-भरुयच्छेणयरे नहवाहणो राया कोससमिद्धो, इओ य पइट्ठाणे सालवाहणो राया बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आनेइ, तस्स सयसहस्सगं वित्तं देइ, ताहे तेन नहवाहणमनूसा दिवे २ मारंति, सालवाहणमनुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो पडिजाइ, नासित्ता पुणोवि बितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चइ, अन्नया अमच्चोभणइ-ममंअवराहेत्ता निव्विसयं आणवेह मानुसगाणि य वंधाहि, तेन तहेव कयं, सोवि निगंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरज्जेसुफुटुं-सालवाहनेनं अमच्चो निच्छूढो, भरुयच्छे नाओ, केणतिपुच्छिओ को सोत्ति, भणइ-गुगुलभगवं नाम अहंति, जेहिंणाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण सुर्य, मणुस्सा विसज्जिया नेच्छइ कुमारामच्चत्तणस्स गंधंपि सोउं, सो य राया सयं आगओ, ठविओ अमच्चो, वीसंभं जाणिऊण भणइ-पुनेण रज्जं लब्भइ, पुणोवि अन्नस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणि थूभतलागवावीणखणावणादिएहिं दव्वं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविजइ, अमच्चं भणइ-तुमं पंडिओत्ति, सो भणइ-घडामि अंतेउरियाण आभरनेनंति, पुणो गओ पइट्ठाणंति, पच्छा पुणो संतेउरिओ निव्वाहेइ, तम्मि निढ़िए सालवाहणो आवाहिओ, नत्थि दायव्वं, सो विणठो, नटुं नयरंपि गहियं, एसा दव्वपणिही भावपणिहीए उदाहरणं-भरुयच्छे जिनदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चन्निया दोवि भायरो वाई, तेहिं पडहओ निक्कालिओ, जिनदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ-विणा एएसिं सिद्धतेन न तीरइ एएसिंउत्तरं दाउं, पच्छा माइठाणेण ताण मूले पव्वइया, विभासा गोविन्दवत्, पच्छा पढंताण उवगयं, भावओ पडिवन्ना, साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं १८ । जहा इदानिं सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा विधीजस्सइट्ठा,शोभनो विधिः सुविधिः, तत्रोदाहरणंजहा सामाइयनिजुत्तीए अनुकंपाए अक्खाणगंनि.(१३०५) बारवई वेयरणी धन्नंतरि भविय अभविए विज्जे ।
कहणायपुच्छियंमि य गइनिइसे यसंबोही ।। नि.(१३०६) सो वानरजूहवईकंतारे सुविहियानुकंपाए ।
भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org