________________
१७
अध्ययनं -२- [नि. १०८७/२] कुः-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णंसद्येवि एवंविहा, विसेसो पुण
नि. (१०८८/१)थूहं रयणविचित्तं कुंथु सुमिणमि तेन कुंथुजिनो ।
वृ-गाहद्धं । मनहरे अब्भुण्णए महप्पएसे थूह रयणविचित्तं सुमिणे दटुं पडिबुद्धा तेन्नसे कुंथुत्ति नामं कयं । इदानि अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः' तत्थ सव्वेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण
नि.(१०८८/२) सुमिणे अरं महरिहं पासइ जननी अरो तम्हा ।।
वृ-पच्छद्धं । । गब्भगए मायाए सुमिणे सव्वरयणमओ अइसुंदरो अइप्पमाणो य जम्हा अरओ दिट्ठो तम्हा अरोत्तिसे नामंकयंतिगाथार्थः । । इदानीं मल्लित्ति, इह परीषहादिमल्लजयात्प्राकृतशैल्या छान्दसत्वाच्च मल्लिः, तत्थ सव्वेहिपि परिसहमल्ल रागदोसा निहयत्ति सामण्णं, विसेसोनि.(१०८९/१) वरसुरहिमल्लसयणमिडोहलो तेण होइ मल्लिजिनो
वृ- (गाहद्धं) गब्भगए माऊए सव्वोउगवरसुरहिकुसुममल्लसयणिज्जे दोहलो जाओं, सो य देवयाए पडिसंमाणिओ दोहलो, तेन से मल्लित्ति नाम: कयं । इदानीं मुनिसुव्वयोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चेति मुनिसुव्रतः, सव्वे सुमुणियसव्वभावा सुव्वया यत्ति सामण्णं, विसेसो
नि.(१०८९/२) जायाजननी जंसुव्वयत्ति मुनिसुव्वओ तम्हा ।।
वृ-(पच्छद्धं) गब्भगएनं माया अवसुद्यया जायत्तितेन्न मुणिसुव्वओत्ति नामं,गाथार्थः इदानि नमित्तितत्र प्राकृतशैल्या छान्दसत्वाल्लक्षणान्तरसम्भवाञ्च परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्द विषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्तशब्दानामपि तेनासिद्धेः, न चते ततोऽपिशब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः- तत्थ सव्वेहिंवि परीसहोवसग्गा नामिया कसाय (याय)त्ति सामण्णं, विसेसो
नि.(१०९०/१) पणया पच्चंतनिव्वा दंसियमित्तेजिणंमि तेन नमी ।
वृ- (गाहद्धं) उल्ललिएहिं पच्चंतपत्थिवेहि नयरे रोहिज्जमाणे अन्नराहिं देवीए कुच्छिए नमी उववन्नो, ताहे देवीए गब्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिट्ठा परमपत्थिवेहिं, गब्भप्पभावेण य पणया सामंतपत्थिवा, तेन्न से नमित्ति नामं कयं । इदानिं नेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सव्वेविधम्मचक्कस्स नेमीभूयत्ति सामण्णं विसेसो
नि.(१०९०/२) रिट्ठरयणंच नेमिं उप्पयमाणं तओ नेमी ।।
वृ- (पच्छद्धं) गब्भगए तस्स मायाए रिट्ठरयणामओ महइमहालओ नेमी उप्पयमाणो सुमिणे दिट्ठोत्ति, तेन्नसे रिट्टनेमित्ति नामंकयं, गाथार्थः । । इदाणीं पासोत्ति, तत्र पूर्वोक्तयुक्तिकलापादेव पश्यतिसर्वभावानितिपार्श्वः, पश्यक इति चान्ये, तत्थसव्वेऽवि सव्वभावाणंजाणगायत्तिसामण्णं, विसेसो पुन
नि.(१०९१/१) सप्पं सयणे जननी तंपासइ तमसि तेण पासजिनो । वृ-(गाहद्ध) गब्भगए भगवंतेतेलोक्कबंधवे सत्तसिरं नागंसयणिज्जे निविज्जणेमायासे सुविणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org