________________
१९४
आवश्यक-मूलसूत्रम् -२- ४/२६ पव्वइओ पढिओ, एक्कल्लविहारपडिमापडिवन्नो, सक्कापसंसा, देवेहिं परिक्खिओ अनुकूलेन, धन्नो कुमारखंभचारी एगेण, वीएणको एयाओ कुलसंताणच्छेदगाओ अधन्नोत्ति?,सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिज्जंतगाणि, कलुणंकूवेति, तहावि समो, पच्छा सव्वेवि उऊ विउव्विता दिव्वाए इत्थियाएसविब्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि संजमे समाहिततरो जाओ, नाणमुप्पन्नं, जाव सिद्धो १३ । समाहित्ति गयं, आयारेति इदानि, आयारउवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहानि.(१२९९) पाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणेय।
सोहम्मपलियपणए आमलकप्पाइनट्टविही ।। वृ- व्याख्या कथानकादवसेया, तच्चेदं-पाडलिपुत्तेहयासणो माहणो,तस्सभज्जाजलणसिहा, सावगाणि, तेसिंदो, पुत्ताजलणो डहणो य, चत्तारिवि पव्वइयाणि, जलणो उज्जुसंपन्नो, डहणो मायाबहुलो, एहित्ति वच्चइ, वच्चाहि एइ, सो तस्स ठाणस्स अनालोइयपडिकंतो कालगओ, दोवि सोधम्मेउववन्ना सक्कस्स अब्भितरपरिसाए, पंच पलिओवमातिठिती, सामीसमोसढो आमलकप्पाए अंबसालवने चेइए, दोवि देवा आगया, नट्टविहिं दाअंतिदोविजणा, एगो उज्जुगं विउविस्सामित्ति उज्जुगं विउव्वइइमस्स विवरीयं,तंचदखूणगोयमसामिणासामी पुच्छिओ, ताहेसामीतेसिंपुव्वभवं कहेइ-मायादोसोत्ति, एवं आयारोपगयत्तणेण जोगा संगहिया भवंति १४ । आयारोवगेत्ति गयं, इदानि विनओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहानि.(१३९०) उज्जेनी अंबरिसी मालुग तह निंबएयपव्वज्जा ।
संकमणंच परगणे अविणय विनएयपडिवत्ती ।। वृ-व्याख्याकथानकादवसेया, तच्चेदं-उज्जेणीए अंबरिसी माहणो,मालुगा सेभज्जा, सड्ढाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पव्वइओ, सो दुविणीओ काइयभूमीए कंटए निक्खिवइ सज्झायं पट्टविन्ताणं छीयइ, असज्झायं करेइ, सव्वं च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पव्वइया आयरियं भणंति-अथवा एसो अच्छउ अहवा अम्हेत्ति, निच्छूढो, पियावि से पिट्ठओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर उज्जेनीए पंच पडिस्सगसयाणिसव्वाणि हिंडियाणि, निच्छूढो यसो खंतो सन्नाभूमीए रोवइ, सो भणइ-किं खंता ! रोवसित्ति?, तुमं नामं कयं निंबओत्ति एयं न अन्नहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेन एण्हिं च अहंपि ठायं न लभामि, न य वट्टइ उम्पव्वइउं, तस्सवि अधिती जाया, भणइ-खंता ! एक्कसिं कहिंचि, ठाहिं मग्गाहि, भणइ-मगामि जइ विनीओ होसि एक्कसि नवरं जइ, पव्वइयाणं मूलं गया, पव्वइयगा खुहिया, सो भणइ-न करेहित्ति, तहवि निच्छंति, आयरिया भणंति-मा अज्जो ! एवं होह, पाहुणगाभवे, अज्जकलं जाहिति, ठिया, ताहेखुल्लओ तिन्निर उच्चारपासवणाणंबारस भूमीओ पडिलेहित्ता सव्वा सामायारी, विभासियवा अवितहा, साहू तुट्ठा, सो निबओ अभयखुडुगो जाओ, तरतमजोगेणपंचविपडिस्सगसयाणि ताणिमंमाणियाणि आराहियाणि, निगंतुन दिति, एवं पच्छा सो विनओवगो जाओ, एवं कायव्वं १५ । विनओवएत्ति गयं, इदानि धिइमई यत्ति, धित्तीए जो मतिं करेइ तस्य योगाः सङ्ग्रहीता भवन्ति, तत्थोदाहरणगाहानि.(१३०१) नयरीयपंडुमहुरा पंडववंसे मई य सुमईय ।
For Private & Personal use only
Jain Education International
www.jainelibrary.org