________________
अध्ययनं -४- [नि. १२७३]
१५३ __ तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिः-देशविरतिरहितः सम्यग्दृष्टिः, विरताविरतः-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'नियट्टिअनियट्टिबायरो' त्ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्रक्षपकश्रेण्यन्तर्गतो जीवग्रामः, क्षीणदर्शनसप्तकः निवृत्तिबादरोभण्यते, तत ऊर्वे लोभानुवेदनं यावदनिवृत्तिबादरः, 'सुहुमे'त्ति लोभाणून वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः क्षीणवीतरागश्चभवति,सयोगी अनिरुद्धयोगः भवस्थकेवलिग्राम इत्यर्थः, अयोगीच निरुद्धयोगः शैलेश्यां गतो ह्रस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः ।। व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ।। पञ्चदशभिः परमाधार्मिकैः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च २, संक्लिष्टपरिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्गहणिकारः
अंबे अंबरिसीचेव, सामे असबले इय रुद्दोवरुद्दकाले य, महाकालेत्ति आवरे ।। .. असिपत्ते धनकुंभे, वालू वेयरणी इय ।
खरस्सरे महाघोसे, एए पन्नरसाहिया ।। इदंगाथाद्वयं सूत्रकृन्नियुक्तिगाथाभिरेव प्रकटाभिर्व्याख्यायतेधाडेंति पहावेतिय हणंति बंधंति तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ।।
ओहयहए य तहियं निस्सन्ने कप्पणीहिं कप्पंति ।
बिदलियचटुलयछिन्ने अंबरिसा तत्थ नेरइए ।। साडणपाडणतुन्नण विंधण (बंधण) रज्जूतल(लय)प्पहारेहिं ।
सामा नेरइयाणं पवत्तयंती अपुन्नाणं ।। अंतगयफेफ साणिय हिययं कालेजफुप्फुसे चुन्ने ।
सबला नेरइयाणं पवत्तयंती अपुन्नाणं ।। असिसत्तिकुंततोमरसूलतिसूलेसुसूइचिइयासु ।
पोएंति रुद्दकम्मा नरयपाला तहिं रोद्दा ।। भंजंति अंगमंगाणि ऊरु बाहू सिराणिकरचरणे ।
कप्पंति कप्पणीहिं उवरुद्दा पावकम्मरए ।। मीरासुसुंडएसु य कंडूसुपयणगेसु य पयंति । कुंभीसुयलोहीसुय पयंति काला उनेरइया ।। कप्पिंति कागिनीमंसगाणिं छिंदंति सीहपुच्छाणि । खायंतिय नेरइए महाकाला पावकम्मरए ।। हत्थे पाए ऊरुबाहू य सिरंच अंगुवंगाणि | छिंदंति पगामंतु असिनेरइया उनेरइए ।। कन्नोट्ठनासकरचरणदसणथणपूअऊरुबाहूणं । छेयणभेयण साडणअसिपत्तधणूर्हि पाडिंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org