________________
१५२
आवश्यक-मूलसूत्रम् -२- ४/२४ जो पुणजाइमयाई अठ्ठविहेणं तुमानेनं ।। मत्तो हीलेइ परं खिंसइ परिभवइमाणवत्तेसा । मायपिइनायगाईण जो पुण अप्पेवि अवराहे ।। तिव्वं दंडं करेइडहणंकणबंधतालणाईयं । तं मित्तदोसवत्ती किरियाठाणं हवइ दसमं ।। एक्कारसमं माया अन्नं हिययंमि अन्न वायाए । अन्नं आयरई या स कम्मुणा गूढसामत्थो ।। मायावत्ती एसा तत्तो पुण लोहवत्तिया इणमो ।
सावजारंभपरिग्गहेसु सत्तो महंतेसु ।। तह इत्थी कामेसुं गिद्धो अप्पाणयं च रक्खंतो ।
अन्नेसिं सत्ताणं वहबंधणमारणं कुणइ ।। एसो उलोहवित्ती इरियावहियं अओ पवक्खामि ।
इह खलु अनगारस्सा समिईगुत्तीसुगुत्तस्स ।। सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि ।
निवयइता सुहुमा विहुइरियावहिया किरिय एसा ।। मू. (२५) चोद्दसहिं भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अबंभे एगूणवीसाए नायज्झयणेहिं वीसाए असमाहिठाणेहि ।। __वृ- चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत्, भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति
एगिदियसुहुमियरा सन्नियर पणिंदिया य सबीतिचऊ ।
पज्जत्तापज्जत्तो भेएणं चोद्दसग्गामा ।। वृ. एकेन्द्रियाः-पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः, पञ्चैन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचउ'त्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, एवं चतुर्दशप्रकारो प्रदर्शितः, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह सङ्गहणिकारः
मिच्छद्दिट्टी सासायणे यतह सम्ममिच्छदिट्ठी य
अविरयसम्मट्टिी विरयाविरएपमत्तेय ।। तत्तो य अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे ।
उवसंतखीणमोहे होइ सजोगी अजोगीय ।। गाथाद्वयस्य व्याख्या-कश्चिद्भतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, क्वणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम्
“उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स । सासायणसमत्तं तदंतरालंमिछावलियं ।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org