________________
१२४
आवश्यक-मूलसूत्रम् -२- ४/२३ संपूर्वस्य 'इण् गता' वित्यस्य क्तिनप्रत्ययान्तस्य समितिर्भवति, सम-एकीभावेनेतिः समितिः, शोभनैकाग्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म स्थशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति,
भाषणं भाषा तद्विषया समिति षासमि तिस्तया, उक्तं च- "भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणा गवेषणादिभेदाशङ्कादिलक्षणावा तस्यांसमितिरेषणासमितिस्तया, उक्तं च-“एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्य मिति, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः सुन्दरचेष्टेत्यर्थः, तया, इहच सप्त भङ्गाभवन्ति-पत्ताइन पडिलेहइन पमज्जइ, चउभंगो, तत्थ चउत्थे चत्तारि गमादुप्पडिलेहियं दुप्पमज्जियं चउभंगो, आइल्ल छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंधाणजलल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, उच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेलः-श्लेष्मा, सिङ्घानं-नासिकोद्भवः श्लेष्मा, जल्ल:-मलः, अत्रापित एव सप्तभङ्गा इति, इह च उदाहरणानि, ईरियासमिए उदाहरणं- एगो साह ईरियासमिए जुत्तो, सक्कस्स आसनं चलियं, सक्केण देवमज्झे पसंसिओ मिच्छादिट्ठी देवो असद्दहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउव्वइ पच्छओ य हत्थी, गई न भिंदइ, हत्थिणा उक्खिविय पाडिओ, न सरीरं पेहइ, सत्ता मे मारियजीवदयापरिणओ ।अहवाईरियासमिए अरहन्नओ, देवयाए पाओ छिन्नो, अन्नाए संधिओ ।।भासासमिए-साहू, भिक्खट्ठा नयररोहए कोइ निगंथो बाहिं कडए हिडंतो केणइ पुट्ठो
केवइय आसहत्थी तह निचयो दारुधन्नमाईणं । निम्विन्नाऽनिम्विन्ना नागरया बेंति मंसमिओ ।। बेइन जाणाभोत्ति सज्झायझाणजोगवक्खित्ता ।
हिंडता न वि पेच्छह ? नविसुणह किह हुतो बेंति ।। बहुं सुणेइ कन्नेहीत्यादि
वसुदेवपुव्वजम्मं आहरणं एसणाए समिए । मगहा नंदिग्गामो गोयमधिज्जाइचक्कयरो ।। १ ।। तस्स यधारिणी भज्जा गब्भो तीएकयाइआहूओ । धिज्जाइमओ छम्मास गब्भ धिज्जाइणी जाए ।। २ ॥
माउलसंवड्डणकम्मकरणवेयारणा य लोएणं । नत्थि तुह एत्थ किचिवि तो बेती माउलो तं च ।।३॥ मा सुण लोयस्स तुभंधूयाओ तिन्नितेसि जेट्टयरं । दाहामि करे कमं पकओ पत्तो य वीवाहो ।। ४ ।। सानेच्छ ईविसन्नो माउलओ बेइ बिइय दाहामि । सावि य तहेव निच्छइ तइयत्ती निच्छए सावि ।। निम्विन्ननंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छट्टट्ठखमओ गिण्हइयमभिग्गहमिभंतु ।।६ ॥
Jain Education International
ional
For Private & Personal Use Only
www.jainelibrary.org