________________
अध्ययनं -४ - [ नि. १२७१]
च - " आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्य' मित्यादि, तत्राऽऽघभेदप्रतिपादनायाहसुनिउणमणाइणिहणं भूयहियं भूयभावणमहग्घं ।
अभियमजिवं महत्थं महानुभावं महाविसयं । । ४५ ॥
वृ- सुष्ठु - अतीव निपुणा-कुशला सुनिपुणा ताम, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याघुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च, उक्तं च
'सुयनाणंमि नेउन्नं, केवले तयनंतरं ।
अप्पणी से सगाणंच, जम्हा तं परिभावगं ।।'
इत्यादि, इत्थं सुनिपुणां घ्यायेत, तथा 'अनाघनिधनाम' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याघपेक्षयेति, उक्तं च- 'द्रव्यार्थादिशादित्येषा द्वादशाङ्गी न कदाचिन्नासी" दित्यादि, तथा 'भूतहिता' भिति इह भूत शब्देन प्राणन उच्यन्ते तेषां हितां-पथ्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं च- 'सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, 'भूतभावनाम' इत्यत्र भूतं सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम, उक्तं च
'कूरावि सहावेणं रागविसवसाणुगावि होऊणं । भावियजिनवयणमना तेलुक्कसुहावहा होंति ।।
श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनर्घ्यम्' इति सर्वोत्तमत्वादविघमानमूल्यामिति भावः, उक्तं च
'सव्वेऽवि य सिद्धंता सदव्वरयणासया सतेलोक्का । जिनवयणस्स भगवओ न मुल्लमित्तं अनग्घेणं ।।'
तथा स्तुतिकारेणाप्युक्तम्
“कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते । जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति ।।” इत्यादि, अथवा 'ऋणघ्ना' मित्यत्र ऋणं कर्म तदध्नामिति, उक्तं च"जं अन्नाणी कम्मं खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं । ।"
-
इत्यादि, तथा 'अमिताम्' इत्यपरिमिताम्, उक्तं च
“सव्वनदीणं जा होज्ज वालुया सव्वउदहीण जं उदयं ।
एत्तोवि अनंतगुणो अत्थो एगस्स सुत्तस्स ।। "
अमृतां वा मृष्टां वा पथ्यां वा, तथा चोक्तम्
Jain Education International
१०३
"जिनवयणमोदगस्स उ रत्तिं च दिवा य खज्जमाणस्स । तित्तिं बुहो न गच्छइ हेउसहस्सोवगूढस्स ।। नरनरयतिरियसुरगणसंसारियसघदुक्खरोगाणं । 'जिनवयणमेगमोसहमपवग्गसुहक्खयंफलयं ।। "
For Private & Personal Use Only
www.jainelibrary.org