________________
.७४
व्यवहार-छेदसूत्रम् -२-४/११० वृसीवनतूर्णनस्वध्यायध्यानपात्रलेपादिदानका/गाथायां सप्तमी तृतीयार्थे यो व्याक्षेपस्तस्मिन् व्याक्षेपेऽनुपस्थापयतिप्रायश्चित्तं भवति गुरुको मासो, ग्लान्येन त्वनुपस्थापयति मासलघु ।। सम्प्रति यैः कारणैः स्मरतोऽस्मरतश्चानुस्थापयतः प्रायश्चित्तंनभवति । तान्यभिधित्सुराह[भा.२०५३] धम्मकहा इड्डिमतो वादे अच्चुक्कडे वगेलन्ने ।
बिइयं चरमपएसुंदोसुंपुरिमेसुतंनस्थि ।। वृ- ऋद्धिमतो राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा कथ्यते परप्रवादी वा कश्चनाप्युपस्थितः । स वादे निग्रहीतव्यः इति तन्निग्रहणाय विशेषतः शास्त्राभ्यासे तेन सह वादे वा दीयमाने यदि वा आचार्यस्यान्यस्य वा साधोर्यो वा उपस्थाप्यस्तस्य वा अत्युत्कटे ग्लानत्वे जाते व्याकुलीभूतःस्मरन्नस्मरन् वायद्यपिनोपस्थापयतितथापिनतस्यप्रायश्चित्तंकारणतोव्याकुलीभवनात् । एतच्च प्रायश्चित्ताभावलक्षणं । द्वितीयपदमपवादपदं चरमपदयोर्द्वयोाक्षेपग्लानत्वलक्षणयोरवगन्तव्यम् । यथाहि-धर्मकथावादाभ्यां व्याक्षेपउक्तो ग्लानत्वपदेन चग्लानत्वमितिपूर्वयोस्तुद्वयोः पदयोस्तत् अपवादपदं नास्ति एतच्चतुर्विधं प्रायश्चित्तमस्मरन् निमित्तमुक्तं स्मरणतस्तु चतु रात्रपञ्चरात्र्याद्यतिक्रमे यत्प्रायश्चित्तं तत्पूर्वसूत्रेइवात्रापि निरवशेषंद्रष्टव्यम् ।।
मू. (१११) आयरिय उवज्झाए सरमाणे वा असरमाणेवा परं दसरायकप्पातो कप्पागं भिक्खुंनो उवढावेति, कंप्पाए अस्थि याइंसे केइमाननिज्जे कप्पाए, नत्थियाइंसे केइ छेदेवा परिहारे वा; नंस्थि याइंसे केइमाणणिज्जे कप्पाए, संवच्छरंतस्सतप्पतियंनो कप्पइआयरियत्तंवा जावगणावच्छेइयत्त वा उद्दिसित्तएवा ।।
वृ-आचार्य उपाध्यायो वा स्मरन् अस्मरन् वायदास्मरतितदानसाधकं नक्षत्रादिकंयदातुसाधकं । नक्षत्रादिकं, तदा बहु व्याक्षेपतो न स्मरति तत उक्तं स्मरन्वा अस्मरन्वा परं दशरात्रकल्पात् दशरात्रात्कालात्कल्पाकंभिक्षूनोपस्थापयति । तत्रयदितस्मिन्कल्पाकेसतिअस्तिसेतस्यकल्पाकस्य कश्चिन्माननीयः पित्रादि वीकल्पाकस्ततो नोपस्थापयतितर्हि नास्तिसे तस्यानुपस्थापयतः कश्चित् छेदः परिहारो वा, अथ नास्ति से तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादि वीकल्पाकस्तर्हितस्यानुपस्थापयतः छेदः परिहारोवा, प्रथमादेशतइतिवाक्यशेषो द्वितीयादेशेनपुनच्छेदेन परिहारतपसा वाअदम्यमानस्य तत्प्रत्ययमनुस्थापनाप्रत्ययंतस्यसंवत्सरंयावन्नकल्पते आचार्यत्वमुपदेष्टुमनुज्ञातुं संवत्सरं यावत् गणो हियते इतिभावः । एष सूत्रसंक्षेपार्थः । व्यासार्थं तुभाष्यकृदभिधित्सुः प्रथमतो दशरात्रनिबन्धनमाह[भा.२०५४] . सरमाणेपंच दिना असरणमाणेवि तत्तियाचेव ।
कालोत्ति वसमओत्तिव अद्धा कप्पोतिएगटुं ।। वृ-स्मरत्यपिचउरायपंचरायातोइत्यनेन पञ्चदिनान्युक्तानि अस्मरत्यपितावन्तिचैव पञ्च दिनानि चैवोक्तानि । इदं च स्मरणास्मरणमिश्रकसूत्रमतो दशरात्रात्कल्पादित्युक्तमत्रैव कल्पशब्दस्तद् व्याख्यानमाह । कालइतिवासमय इतिवाअद्धाइतिवाकल्पइतिवा एकार्थं, ततोदशरात्रकल्पादिति दशरात्रकालादिति द्रष्टव्यम् ।। सम्प्रतिस्मरणास्मरणंभावयति[भा.२०५५] जाहे सुमरइताहे, असाहगंरिक्खलग्गदिनमादी ।
बहुविक्वंमि यगणे, सरियंपिपुनो विविस्सरति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org